% Text title : prakRitistotram % File name : prakRitistotram.itx % Category : misc, stotra, devii, devI % Location : doc\_z\_misc\_general % Transliterated by : Ravi Mukku ravi\_mukku at hotmail.com % Proofread by : Ravi Mukku ravi\_mukku at hotmail.com % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. prakRitistotram ..}## \itxtitle{.. प्रकृतिस्तोत्रम् अथवा भगवती भुवनेश्वरी स्तुतिरत्नम् ..}##\endtitles ## प्रसीद प्रपञ्चस्वरूपे प्रधाने प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे । प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां प्रकृताप्रतर्क्ये प्रकामप्रवृत्ते ॥ 1॥ स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं पदं त्वक्षरात्माक्षरं त्वं महेशि । ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तोष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥ 2॥ अजाधोक्षजत्रीक्षणाश्चापि रूपं परं नाभिजानन्ति मायामयं ते । स्तुवन्तीशि तां त्वाममी स्थूलरूपां तदेतावदम्बेह युक्तं ममापि ॥ 3॥ नमस्ते समस्तेशि विन्दुस्वरूपे नमस्ते रवत्वेन तत्त्वाभिधाने । नमस्ते महत्वं प्रपन्ने प्रधाने नमस्ते त्वहङ्कारतत्वस्वरूपे ॥ 4॥ नमः शब्दरूपे नमो व्योमरूपे नमः स्पर्शरूपे नमो वायुरूपे । नमो रूपतेजोरसाम्भः स्वरूपे नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥ 5॥ नमः श्रोत्रचर्माक्षिजिह्वास्थनासास्यवाक्पाणिपत्पायुसोपस्थरूपे । मनोबुद्ध्यहङ्कारचित्तस्वरूपे विरूपे नमस्ते विभो विश्वरूपे ॥ 6॥ रवित्वेनभूत्वान्तरात्मा दधासि प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः । दहस्यग्निमूर्तिर्वहन्त्याहुतिं ना महादेवि तेजस्त्रयं त्वत्त एव ॥ 7॥ चतुर्वक्त्रयुक्ता लसद्धंसवाहा रजःसंश्रिता ब्रह्मसंज्ञां दधाना । जगत्सृष्टिकार्या जगन्मातृभूते परं त्वत्पदं ध्यायसीशि त्वमेव ॥ 8॥ विराजत्किरीटा लसच्चक्रशङ्खा वहन्ती च नारायणाख्यां जगत्सु । गुणं सत्त्वमास्थाय विश्वस्थितिं यः करोतीह so.n.asho.api देवि त्वमेव ॥ 9॥ जटाबद्धचन्द्राहिगङ्गा त्रिनेत्रा जगत्संहरन्ती च कल्पावसाने । तमः संश्रिता रुद्रसंज्ञां दधाना वहन्ती परश्वक्षमाले विभासि ॥ 10॥ सचिन्ताक्षमाला सुधाकुम्भलेखाधरा त्रीक्षणार्द्धेन्दुराजत्कपर्दा । सुशुक्लांशुकाकल्पदेहा सरस्वत्यपि त्वन्मयैवेशि वाचामधीशा ॥ 11॥ लसच्छङ्खचक्रा चलत्खड्गभीमा नदत्सिंहवाहा ज्वलत्तुङ्गमौलिः । द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्घा त्वमेवेशि दुर्वापि सर्गादिहीने ॥ 12॥ पुरारातिदेहार्धभागा भवानी गिरीन्द्रात्मजात्वेन यैषा विभाति । महायोगिवन्द्या महेशा सुनाथा महेश्यम्बिका तत्त्वतस्त्वन्मयैव ॥ 13॥ लसकौस्तुभोद्धासिते व्योमनीले वसन्तीं च वक्षःस्थले कैटभारेः । जगद्वल्लभां सर्वलोकैकनाथां श्रियं तामहं देव्यहं त्वामवैमि ॥ 14॥ अजाद्रीड्गुहाब्जाक्षपोत्रीन्द्रकाणाम् महाभैरवस्यापि चिह्नं वहन्त्यः । विभो मातरः सप्त तद्रूपरूपाः स्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥ 15॥ समुद्यद्दिवाकृत्सहस्राभभासा सदा सन्तताशेषविश्वावकाशे । लसन्मौलिबद्धेन्दुलेखे सपाशाङ्कुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥ 16॥ प्रभाकीर्तिकान्ती दिवारात्रिसन्ध्याः क्रियाशा तमिस्रा क्षुधाबुद्धिमेधाः । धृतिर्वाङ्मतिः सन्ततिः श्रीश्च भक्तिस्त्वमेवेशियेऽन्ये च शक्तिप्रभेदाः ॥ 17॥ हरे बिन्दुनादैः सश्क्त्याख्यशान्तैर्नमस्तेऽस्तु भेदप्रभिन्नैरभिन्ने । सदा सप्तपाताललोकाचलाब्धिग्रहद्वीपधातुस्वरादिस्वरूपे ॥ 18॥ नमस्ते समस्ते समस्तस्वरूपे समस्तेषु वस्तुष्वनुस्यूतशक्ते । श्रितस्थूलसूक्ष्मस्वरूपे महेशि स्मृते बोधरूपेप्यबोधस्वरूपे ॥ 19॥ मनोवृत्तिरस्तु स्मृतिस्ते समस्ता तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि । शरीरप्रवृत्तिः प्रणामक्रिया स्यात् प्रसीद क्षमस्व प्रभो सन्ततं मे ॥ 20॥ हृल्लेखाजपविधिमर्चनाविशेषानेतास्तां स्तुतिमपि नित्यमादरेण । योऽभ्यस्येत्स खलु परां श्रियं च गत्वा शुद्धं तद् व्रजति पदं परस्य धाम्नः ॥ 21॥ इति हृल्लेखाविहितो विधिरुक्तः संग्रहेण सकलोऽयम् । योऽस्मिन्नियतमना मन्त्री योगी स्यात् स एव भोगी च ॥ 22॥ इति-आद्यशङ्कराचार्यविरचितं प्रकृतिस्तोत्रम् ॥ ## Encoded and proofread by Ravi Mukku ravi\_{}mukku at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}