प्रभो तं भारतं रक्ष

प्रभो तं भारतं रक्ष

(गीतिका) प्रभो । दुखाब्धि-सन्त्रात । सदेम भारतं रक्ष । क्षुधा-शोकाग्नि-सन्तप्त, सदेम भारतं रक्ष ॥ प्रभो०॥ सदा विश्वस्य यज्ज्योति सदा यः प्रेरणा-स्रोतः । भुवो मार्गोपदेष्टा यः, सदा तं भारतं रक्ष ॥ प्रभो०॥ श्रुतीनां यत्र सन्नाद यतीनां ज्ञान-संवाद । मुनीना दर्शनोत्कर्षं सदा तं भारतं रक्ष ॥ प्रभो०॥ भवे बन्धुत्वं शिक्षाया, सदैवाग्रेसरो योऽभूत् । सदाऽध्यात्मोपदेष्टा यो मुदा तं भारतं रक्ष ॥ प्रभो०॥ धरेयं त्रास-सन्त्रस्ता क्षुधा-रोगाऽऽधि-सन्ध्वस्ता । अशिक्षा ध्वान्त-सङ्ग्रस्ता, सुधा-वर्षे सदा रक्ष ॥ प्रभो०॥ सदा यः क्रान्ति-दूतानां निनादैः पूर्यमाणोऽभूत् । सदा क्रान्तेर्निनादेन सुदेशं भारतं रक्ष ॥ प्रभो०॥ न शाम्येत् क्रान्ति-सन्देश न रुन्ध्याद् राष्ट्र-सन्देश । न नश्येत् चेतनोत्साह, तथैत भारतं रक्ष ॥ प्रभो०॥ धरेयं पाविता पूतैः, स्व-रक्तैः क्रान्तिदूतैस्तैः । यशोमाला सदा विन्देत्, तथैत भारतं रक्ष ॥ प्रभो०॥ ज्वलेद् विज्ञान-सञ्ज्योति प्रणश्येदाधि-दुःखाग्निः । चरेत् क्रान्तेश्च दावाग्निः, तथैत भारतं रक्ष ॥ प्रभो०॥ ऋषीणां, ज्योतिषां पूत । हुतात्म-त्याग-सम्पुष्टम् । सुधीनां कीर्तिं-सृजुष्ट वरेण्य भारतं रक्ष ॥ प्रभो ॥ Proofread by Mandar Mali
% Text title            : Prabho, Tam Bharatam Raksha
% File name             : prabhotaMbhArataMrakSha.itx
% itxtitle              : prabho taM bhArataM rakSha (rAShTragItAnjaliH)
% engtitle              : prabho taM bhArataM rakSha
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org