प्रणदति यमुनातटे मुरलिका

प्रणदति यमुनातटे मुरलिका

प्रणदति यमुनातटे मुरलिका । केदारे पुष्पिता मधुलिका ॥ १॥ गोप्यो वंशी नादं श्रुत्वा, धावन्त्यस्ताः गेहं त्यक्त्वा सह गच्छति राधा कोमलिका ॥ २॥ गोपीर्दृष्ट्वा लुप्तः कृष्णः कुत्र हरिर्गोपीनां प्रश्नः ? सर्वाभिर्ज्ञेया प्रहेलिका ॥ ३॥ सर्वाः गोप्यस्तदा व्याकुलाः प्रथमं प्रकटति हरेर्मेखला, लोकन्ते चन्द्रं सहेलिकाः ॥ ४॥ कृष्णश्चन्द्रो यदा द्योतते, सर्वासां चित्तं प्रमोदते, सरोवरे विकसन्ति कमलिकाः ॥ ५॥ तदा तटवने रासारम्भः, श्रयते गोपीः कृष्णस्तम्भः, प्राणः कृष्णस्ताः पुत्तलिकाः ॥ ६॥ प्रकृतिर्नृत्यति नृत्यति राधा, कृष्णे सति मोक्षे का बाधा ? वसेदियं मे दृशोर्झल्लिका ॥ ७॥ मधुरखं कुर्वन्ति मयूराः, वृक्षाः खगाः मृगाः हरिपूराः, पुष्पे विकसति कलिका कलिका ॥ ८॥ रासे सा सरसा रसवर्षा, तया हृत्सु जायन्ते हर्षाः चित्रयन्ति रासं सुतूलिकाः ॥ ९॥ रस-वर्षा स्नानं हि योगिनाम्, कृष्ण-प्रेम-धनं गोपीनां चमत्करोति न रासक्षणिका ॥ १०॥ -- प्रेम शङ्कर शर्मा Encoded and proofread by Mohan Chettoor
% Text title            : Pranadati Yamunatate Muralika
% File name             : praNadatiyamunAtaTemuralikA.itx
% itxtitle              : praNadatiyamunAtaTemuralikA
% engtitle              : praNadatiyamunAtaTemuralikA
% Category              : misc, sanskritgeet, krishna
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : krishna
% Author                : Prema Shankar Sharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Translated by         : Mohan Chettoor
% Description/comments  : Gitimbhara
% Indexextra            : (Text)
% Acknowledge-Permission: Prema Shankar Sharma
% Latest update         : September 30, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org