प्रावृट्

प्रावृट्

चातकानां विरसवदनं मण्डुकानां मञ्जुलनिनादं दृष्ट्वा श्रुत्वा तटिनीनां काकुस्थक्रन्दन- मायाति वारिदः क्षिप्रमाशुगेन सह परिधाप्य अमावास्यावासम् । १ नृत्यन्ति मयूराश्छन्दे गर्जन्ति कुलिशा- श्चपलाश्चपलायन्ते नीरधरक्रोडे कूजन्ति कोकिलास्तत्र गुञ्जन्ति झिल्लिकाः झिं झिं झिं झिं कानने वास्स्क्रीडे । २ मिहिरो लज्जते धूमयोनेः श्यामलिमा हसति पलाशे आसारार्थमादिदेश देवस्सुनासीरः आषाढस्य प्रथमदिवसे । ३ वरटाचुम्बनं मधुपस्य विकचेन केलिं भेकादीनां मैथुनमालोक्य दृष्ट्वा बाला कामे विमोहिता पश्यति सल्लजं विस्मरति विगतरमणं उपेक्षते स्वकीययौवनं अपेक्षते प्रेमिकस्य मधुरालिङ्गनम् । ४ हृष्यति धरित्री शब्दायन्ते नील-उर्मिमालाः विषधरो गिरति दर्दुरं धूमायते चारुपर्णशाला । ५ केशवेशे मालतीप्रसूनं ललाटिका इन्द्रधनुविन्दुः ब्रजति द्वितीया रोदिति विधवा यजति सा नीलाचलनाथं मीमांसार्थं प्रारब्धावसानम् । ६ इति प्रावृट् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : prAvRRiT
% File name             : prAvRRiT.itx
% itxtitle              : prAvRiT
% engtitle              : prAvRRiT
% Category              : misc, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Description/comments  : prAvRiT, prAvRiSh the rainy season
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : July 17, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org