दयां कृत्वा हि विद्यायाः

दयां कृत्वा हि विद्यायाः

ॐ असतो मा सद्गमय । तमओ मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शान्तिः शान्तिः शान्तिः ॥ दयां कृत्वा हि विद्यायाः प्रभो दानं सदा देयम् । सदास्माकं हि चित्तेषु दयस्व शुद्धता नेया ॥ १॥ प्रभो आयातु नः ध्याने वसतु नेत्रेषु अस्माकम् । तमोयुक्तेषु हृदयेषु परा आभा समाधेया ॥ २॥ प्रवाह्य प्रेमगङ्गां च उदधिं स्नेहस्य हृदयेषु । मिथः सम्मिल्य वासस्य प्रभो शिक्षा सदा देया ॥ ३॥ सदा नः कर्म स्यात् सेवा सदा नः धर्मः स्यात् सेवा । सदा शीलं हि स्यात् सेवा परा निष्ठा समादेया ॥ ४॥ भवेन्मे जीवनं भगवन् तथा मरणं हि देशाय । तदर्थं जीवनत्यागः प्रभो शिक्षा इयं देया ॥ ५॥ दयां कृत्वा हि विद्यायाः प्रभो दानं सदा देयम् । सदास्माकं हि चित्तेषु दयस्व शुद्धता नेया ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः । हिन्दी - दया कर दान भक्ति का हमें परमात्मा देना
% Text title            : Prarthana Gitam of Kendriya Vidyalaya
% File name             : prArthanAgItamkendrIyavidyAlayam.itx
% itxtitle              : prArthanAgItam kendrIyavidyAlayasya
% engtitle              : prArthanAgItam kendrIyavidyAlayasya
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Hindi dayA kara dAna bhakti kA hameM paramAtmA denA
% Indexextra            : (Videos Sanskrit, Hindi 1, 2, 3)
% Acknowledge-Permission: Shibu Kumar K
% Latest update         : April 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org