% Text title : About Francis Bacon % File name : phrAnsisbekanadarshanam.itx % Category : misc, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : June 27, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. About Francis Bacon ..}## \itxtitle{.. phrAnsis bekanadarshanam ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः देशः कालः परिचयश्च\- नाट्यकारः सेक्सपियरसमसामयिकः फ्रान्सिस् बेकनः महान् दार्शनिक एव । इंलण्डदेशीय अयं महात्मा 1561तमे ख्रीष्टाब्दे स्वास्तित्वसंपन्न आसीत् । जानुयारिमासस्य द्वाविंशतितमे दिनांके इंलण्डप्रदेशस्य लण्डन भूमण्डले इयर्कहाउस ##York house ## ityatra kuline परिवारे सोस्जायत । निकोलास् बेकन् नामकस्तस्य पिता तदानीं महाराज्ञाः एलिजाबेथ् इत्यस्या महाशयायाः सम्पत्तिरक्षक आसीत् । माता लेडीआन्नेकुक् विशिष्टा एका साहित्यिका या लाटिन\-ग्रीक् साहित्ययोः निष्णाता आसीत् । द्वादशवयसि बेकन् केम्ब्रिज् विश्वविद्यालयस्य ट्रिनिटि महाविद्यालयं गत्वा वर्षत्रयं यावत् विद्यार्जनं कृतवान् । विश्वविद्यालय\-पठनसमये तन्मनसि ज्ञानानुरागः संपन्नः । तदानीं आरिस्टटलमहोदयस्य दर्शनस्य व्यापकता विश्वविद्यालये आसीत् । बेकन् तन्मतं नादृतम् । फलतः तेन विश्वविद्यालयः त्यक्तः । अष्टादशवयसि तस्य पितृवियोगो जातः । जीविकानिर्वाहार्थं नीतिशास्त्रं प्रपठ्य अधिवक्ता रूपेण आत्मानं स्थापयामास । द्वाविंशति vayasi pArlAmeNTa sadasyatvena निर्वाचितः । एटर्नी जेनेराल, लर्डचान्सेलर आदिपद\-पदवीषु दक्षता तेन प्रदर्शिता । दर्शनशास्त्रसंस्कारे अन्धसंस्कारवाद प्रतिपादने तस्य निष्ठा सुदूरदर्शी सुदूरप्रसारी एव । 1626 तमे ख्रीष्टाब्दे इहलीलां समाप्य परमधाम समवाप । बेकन् महोदयः महान् विद्वान् उत्कृष्टसाहित्यिकः कुशलराजनीतिज्ञः अत्यन्त चतुरो धीरसहिष्णुः इन्द्रियानुभववादी प्रयोगविज्ञानवादी तथा दार्शनिकश्च आसीत् । ज्ञानमीमासा (अन्धसंस्कारवादः) प्रत्यक्षागमाभ्यां प्रकृतिपर्य्यवेक्षणपूर्वकं मूलतत्त्वस्य अन्वेषणं बेकनदर्शनस्य प्रधानलक्ष्यम् । तन्मतानुसारं ज्ञानार्जनं तु सर्वदा वैज्ञानिकपद्धत्या कर्त्तव्यम् । एतदर्थं पूर्वप्रचलितानां कुसंस्काराणां सर्वादौ परिहारः कर्त्तव्यः । यथा मलिनदर्पणे मुखस्य प्रतिविम्बो मलिनो दृश्यते तथैव कुसंस्काराच्छने मनसि प्रकृत्याः प्रतिविम्बाभावात् सम्यग्ज्ञानं नोदेति । एवं प्रियजनानां दोषादर्शनं अप्रियजनानां गुणदर्शनं च कुसंस्कारकारणाद् हि जन्यते । अन्धवत् यस्य कस्यापि मतं अग्रहणीयमिति एतादृशसिद्धान्त एव अन्धसंस्कारवादः फलितः । अयं अन्धसंस्कारवादः न केवलं व्यक्तिषु अपितु सामाजिकक्षेत्रे वैज्ञानिकक्षेत्रेपि बहुलतया दरीदृश्यते । समाजस्य चतुर्षु स्थानेषु ते अन्धसंस्काराः परिव्याप्ताः । यथा\-1\-जातिगतान्धसंस्कारः(##ईदोल ट्रिबेस्##) 2\-वैयक्तिकान्धसंस्कारः (##Idola specus##) 3\-lokAyatAndhasa.nskAraH (##Idols of Market place##) 4\-nATyashAlAgatAndhasa.nskAraH (##Idols of the thearti##) 1\-जातिगतान्धसंस्कारः\- अयं कुसंस्कारः मानवमात्रेषु व्यवह्रियते । सहजसंस्काररूपेणायं दोषो विचार्यते । जातिगत इत्यत्र न ब्राह्मणादिजातीनां कृते अपितु प्रकृतितुल्यजातीयो सजातीयो विजातीयो वा बोध्यः । अत्र प्रकृतिविषयकं निष्पक्षमध्ययनं विना ज्ञानोत्पतिरसम्भवात् । 2\- वैयक्तिकान्धसंस्कारः\-शिक्षाक्षेत्रे अयं दोषो विचार्यते । यदि मानवानां शिक्षा सीमिता भवेत् भाषास्पि सीमिता स्यात् तर्हि इयं समस्या उत्पद्यते । यथा कूपमण्डुकस्य कूपविषयकज्ञानं भवति न समुद्रस्य तथैव स्थिरनिर्दिष्टक्षेत्रे अयं संकीर्णो गुहादोषो व्यक्तिगतान्धसंस्कार इत्युच्यते |3\-लोकायतान्धसंस्कारः\- लोकेषु आयतं नाम विस्तृतम् । वस्तुतः भाषागतान्धसंस्कारोस्यं दोषः । कदाचित् भाषाव्यवहारे येषां शब्दानां व्यवहारो दृश्यते तेषां नास्ति कोस्पि विशेषोस्र्थः । किन्तु परंपरात एव व्यवह्रियते । 4\- नाट्यशालागतान्धसंस्कारः\- यथा कल्पनाप्रसूतं नाटकं भवति तथैव दार्शनिकानां आगम\-धर्म\-दर्शनेषु वर्णितं संप्रदायसिद्धान्त एव कल्पनाप्रसूतमिति बेकनयुक्तिर्बलीयसी । आगमनात्मकतर्केण हि वस्तुस्वरूपं निश्चीयते नान्यथा । आगमनात्मकविधिः (##Inductiv Method##) bekanamahodayasya अयं सिद्धान्तः आरोहानुमानपद्धतिर्वा आगमनात्मकतर्कपद्धतिः नाम्ना परिचयं प्राप्तः । तन्नये यथार्थज्ञानं न इन्द्रियानुभवैर्जायते । इन्द्रियवैकल्यात् कदाचित् मिथ्याज्ञानं जायते । सुतरां निरीक्षणपूर्वकं वस्तूनां स्वरूपज्ञानं तु आरोहानुमानपद्धतेः मूललक्ष्यम् । वस्तुस्वरूपं विश्लेषणे यन्त्रादीनामपि प्रयोगः कर्त्तव्यः । साधर्म्य\-वैधर्म्याभ्यां वस्तुविचारे हेतुस्वरूपो निर्णेतव्यः । अन्वय\-व्यतिरेकाभ्यां हेत्वाभासं निराकृत्य व्याप्तिज्ञानमवश्यमेव कर्त्तव्यम् । बेकनमतेन सत्यस्याभिव्यक्तिः आगमनात्मकपद्धत्या एव सम्भवति । तर्कोस्पि व्याप्तिज्ञानोपरि निर्भरशीलः । बेकनमहोदयस्य अयं सिद्धान्तो न नूतनमिति केचित् वदन्ति । किन्तु पाश्चात्यदर्शनेषु तस्य योगदानं महत्त्वपूर्णमिति नैव सन्देहस्यावकाशः । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः पुरी ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}