पश्यतु विमले पक्षिगणान्

पश्यतु विमले पक्षिगणान्

पश्यतु विमले पक्षिगणान् मृदुलसुशोभनपक्षधरान् । चातकसारसकाककपोतमयूरगणा इह नन्दन्ति ॥ १॥ गायति कोकिलको रुचिरं नृत्यति बर्हिणः । सकुतूहलमिह पश्यति सर्वं का का कुर्वन् वायसः ॥ २॥ हरि ॐ! कथयति कादम्बो ङूं ङूं विलपति दात्यूहः । टुं टुं शब्दं कृत्वा गच्छति दार्वाघाटो रुचिराङ्गः ॥ ३॥ गच्छति कुहरं कञ्जनः पृच्छति कुशलं खञ्जनः । कम्पितशीर्षशरारिर्गच्छति क्वा क्वा कुर्वन् कासारम् ॥ ४॥ ध्यानं कुरुते बकराजो मौनं भजते शुकराजः । गगनं प्रति गतिवेगं कुर्वन् डयते गरुडः खगराजः ॥ ५॥ सरसि सरति खलु सारसो मनसि वसति किल सारङ्गी । उषसि विहायसि सखिजनसहिता विविधविहङ्गा विहरन्ति ॥ ६॥ केचन मधुरं विलपन्ति ह्यन्ये नितरां विलसन्ति । कलपिलकलकलबहुविधनिनदैः तोषितमित्थं मम चित्तम् ॥ ७॥ - रणजित वर्मा
% Text title            : Pashyatu Vimale Pakshiganan
% File name             : pashyatuvimalepakShigaNAn.itx
% itxtitle              : pashyatu vimale pakShigaNAn
% engtitle              : pashyatu vimale pakShigaNAn
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Ranjit Varma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video)
% Latest update         : April 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org