% Text title : Panchamahayajnavishleshanam % File name : panchamahAyajnavishleShaNam.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 13, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panchamahayajnavishleshanam ..}## \itxtitle{.. pa~nchamahAyaj~navishleShaNam ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः तत्रादौ यज्ञशब्दार्थः व्याख्यायते । अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजं होतारं रत्नधातमम् (R^i0ve0\-1)इति सर्वप्राचीन वैदिक\-अपौरुषेय\-सिद्धान्तेन यज्ञस्य महनीयता सर्वव्यापकता च प्रमाणीक्रियते । तत्र ऋग्वेदे (1/164/35) अयं यज्ञो भुवनस्य नाभिः । अथर्वेऽपि (9/10/14) यज्ञो विश्वस्य भुवनस्य नाभिः, यज्ञेन यज्ञमयजन्त देवाः (yaju035/16) यज्ञ इन्द्रमवर्धयत् (साम0\-1339)इत्यादिषु सर्वेषु वैदिकग्रन्थेषु विश्वस्य जगतः केन्द्ररूपो यज्ञः देवानां जनकत्वेन पोषकत्वेन च स्वीकृतोऽस्ति । शतपथब्राह्मणस्य एकादशतमे काण्डे भूतयज्ञ\-मनुष्ययज्ञ\-पितृयज्ञ\-देवयज्ञ\-ब्राह्मयज्ञादीनां प्रख्यातयज्ञ एव महायज्ञ नामाङ्कितोऽस्ति(11/5/6) | भारतीयसंस्कृतौ अस्य स्थानं महत्वपूर्णमत्यावश्यकमिति न विसंवादः । ज्ञान\-कर्म\-भक्तीनां त्रयाणां समाहार एव यज्ञे तिष्ठति । सर्वं यज्ञमयं जगत् (31/40) इति कालिकापुराणवचनात् यज्ञात् हि सृष्टिप्रक्रिया बलवत्तरा चलायमाना संजाता । यज्ञार्थात्कर्मणोऽन्यत्र लोकोयं कर्मबन्धनः (gI0\-3/9) इति भगवद्वचनात् मनुष्याणां कृते सर्वाण्येव कर्माणि यज्ञस्वरूपाणि स्थिरीकृतानि । पुरुषजीवनं यज्ञस्वरूपमिति छान्दोग्योपनिषदि (3/16 )दृश्यते । यज्ञदेवपूजासंगतिकरणादि यज् धातोः नङ् प्रत्ययेन यज्ञशब्दो निष्पन्नः । देवपूजार्थकत्वेन इन्द्रादिदेवानां सत्कारभावनं यज्ञः । संगतिकरणेन धर्मदेशजातिमर्यादारक्षायै महापुरुषाणामेकीकरणं यज्ञः । दानार्थेनापि देवतोद्देशेन श्रद्धापुरःसरं वह्नौ हविर्दानं यज्ञः । यज्ञः कस्मात्? प्रख्यातं यजति कर्मेति नैरुक्ताः (3/4/19) आख्यायन्ते । यत्र प्रक्षेपाङ्गको देवतोद्देशपूर्वको द्रव्यत्यागोऽनुष्ठीयते स यागपदार्थः (4/2/12) इति मीमासको भाट्टदीपिकाकारः । देवानां द्रव्यहविषां ऋक्सामयजुषां तथा । ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ इति मत्स्यपुराण(144/44) वचनेन कर्मविशेषे आहवनीयपदार्थ\-द्रव्य\-मन्त्र\-ऋत्विज\-दक्षिणानामेकीकरणेन यज्ञशब्दः सिद्ध्यति । शास्त्रेषु नानाविधाः यज्ञाः उक्ताः । तेषु पञ्चमहायज्ञाः सर्वेषां गृहस्थानां कृते अनिर्वायाः कथिताः । ते च मनुना\- पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोपकुम्भश्च बध्यते यास्तु वाहयन् ॥ (3/68) इत्युक्तम् । सूना नाम प्राणिवधस्थानम् । यत्र जीवहत्यारूपकं पापं विद्यते । तत्पापं पञ्चस्थानेषु संपद्यते । आदौ कण्डनीजनितम् । कण्डनी नाम उदूखल\-मुसलाभ्यां निष्पन्नम् । द्वितीयं पेषणीजनितम् । तृतीयं चुल्लीजनितम् । चतुर्थं जलकुम्भजनितम् । तुर्यं तु उपस्कर\-समार्जनी जनितं पापं यत्तु क्षुद्रजीवहननरूपमस्माभिः प्रतिदिनं क्रियते । सुतरामेतेषां पापानां क्षालनार्थं दैनिकं पञ्चमहायज्ञाः स्वीकर्त्तव्याः गार्हस्थैः । तथाहि\- एतानि वाहयन् विप्रो वाध्यते वा मुहुर्मुहुः । एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्त्तिताः ॥ अपि च\- तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । पञ्चक्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनः ॥(मनु0\-3/69)इति । ते तु शास्त्रे निर्दिष्टाः सन्ति । यच्चोक्तं\- देवभूतपितृब्रह्ममनुष्यानामनुक्रमात् । महासत्राणि जानीयात्त एव हि महामखाः ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥(मनु0\-3/70) इति । तत्रादौ ब्रह्मयज्ञो निरूप्यते । सश्च वैदिकमन्त्राणां ब्रह्मसूत्राणां वेदांग\-गीता\-भागवतादिपुराणानां च अध्ययनमध्यापनम् । असौ ज्ञानयज्ञविशेषः । द्वितीयो पितृयज्ञः । परलोकगतानां पितॄणां कृते श्राद्ध\-तर्पणादिकं कर्म । देवोद्देशेन संस्कृतवह्नौ घृतादिहव्यत्यागो देवयज्ञस्तृतीयः । बलिवैश्वदेवश्चतुर्थो भूतयज्ञः । पञ्चमो मनुष्ययज्ञः अतिथिसेवापरक उक्तः । एतेषां पञ्चयज्ञानामकरणेन प्रत्यवाय इति स्मृतिकारा निगदन्ति । गार्हस्थ्याश्रमेच्छुना उपरोक्तधर्माः सेवितव्याः, नित्यत्वात् । तथैवाह याज्ञवल्क्यः\- श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥(1/7) इति । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}