पद्यसङ्ग्रहः

पद्यसङ्ग्रहः

नत्वा तां परमेश्वरीं शिवकरीं श्रीभारतीं भास्वतीं गङ्गातीरनिवासिना सुकविना लोकोपकारार्थिना । नानापण्डितवक्त्रनिर्गतवतां निर्मीयते केनचित् पद्यानामिह सङ्ग्रहोऽमृतकथाप्रस्तावविस्तारिणाम् ॥ १॥ काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहु- र्दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः । कासारेऽपि विकाशिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः सम्बूकमन्वेषते ॥ २॥ अतिरमणीये काव्येऽपि पिशुनो दूषणमन्वेषयति । अतिरमणीये वपुषि व्रणमिव मक्षिकानिकरः ॥ ३॥ कीर्तिः स्वर्गतरङ्गिणीभिरभितो वैकुण्ठमास्रावितं क्षोणीनाथ तव प्रतापतपनैः सन्तापितः क्षीरधिः । इत्येवं दयितायुगेन हरिणा त्वं याचितः स्वाश्रयं हृत्पद्मं हरये श्रिये स्वभवनं कण्ठं गिरे दत्तवान् ॥ ४॥ रवेः कवेः किं समरस्य सारं कृषेर्भयं किं किमदन्ति भृङ्गाः । सदा भयं ब्रह्मपदञ्च केषां भागीरथीतीरसमाश्रितानाम् ॥ ५॥ वासः काञ्चनपिञ्चरे नृपकराम्भोजैस्तनूमार्जनं भक्ष्यं स्वादुरसालदाडिमफलं पेयं सुधाभं पयः । पाठः संसदि रामनाम सततं धीरस्य कीरस्य मे हाहा हन्त तथापि जन्मविटपिक्रोडं मनो धावति ॥ ६॥ उदयति यदि भानुः पश्चिमे दिग्विभागे विकसति यदि पद्मः पर्वतानां शिखाग्रे । प्रचलति यदि मेरुः शीततां याति वह्नि- र्न चलति खलु वाक्यं सज्जनानां कदाचित् ॥ ७॥ निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् । वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८॥ वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः । वरमपि घोरे नरके पतनं न च धनगर्वितBआन्धवशरणम् ॥ ९॥ कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोधमुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या विनाग्निना सन्दहते शरीरम् ॥ १०॥ वरं मौनं कार्यं न च वचनमुक्तं यदनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । वरं भैक्ष्याशित्वं न च परधनास्वादनसुखं वरं प्राणत्यागो न च पिशुनवादेष्वभिरतिः ॥ ११॥ निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः । चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्राह्मं पदं वाञ्छति ब्रह्मा विष्णुपदं हरिः शिवपदं त्वाशावधिं के गताः ॥ १२॥ ख्यातः शक्रो भगाङ्गो विधुरपि मलिनो माधवो गोपजातो वेश्यापुत्रो वसिष्ठः सरुजपदयमः सर्वभक्ष्यो हुताशः । व्यासो मत्स्योदरीयः सलवण उदधिः पाण्डवा जारजाता रुद्रः प्रेतास्थिधारी त्रिभुवनवसतां कस्य दोषो न जातः ॥ १३॥ तुरगशतसहस्रं गोगजानाञ्च लक्षं कनकरजतपात्रं मेदिनीं सागरान्ताम् । विमलकुलवधूनां कोटिकन्याश्च दद्यात् न हि न हि सममेतैरन्नदानं प्रधानम् ॥ १४॥ कालिदासकविता नवं वयः माहिषं दधि सशर्करं पयः । ऐणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ १५॥ नाक्षराणि पठता किमपाठि पाठितोपि किमु विस्मृत एव । इत्थमर्थिजनसंशयदोला खेलनां खलु चकार नकारः ॥ १६॥ लक्ष्मणसेन उवाच - शैत्यनाम गुणस्तवैव त्वदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्त्यशुचयः स्पर्शेन यस्याः परे । किञ्चातः परमं तव स्तुतिपदं त्वं जीवनं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १७॥ वल्लाल उवाच - तापो नापगतस्तृषा न च कृशा धौता न धूली तनो- र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा । दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा नवा पद्मिनी प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥ १८॥ तत्पुत्र उवाच - परीवादस्तथ्यो भवति वितथो वापि महतां अतथ्यस्तथ्यो वा हरति महिमानं जनरवः । तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो रवेस्तादृक्तेजो न हि भवति कन्यां गतवतः ॥ १९॥ राजोवाच - सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणि- र्न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥ २०॥ इति श्रीकविभट्टकृतः पद्यसङ्ग्रहः समाप्तः ॥ Encoded by Seshadri N Proofread by Seshadri N, PSA Easwaran
% Text title            : Padyasangraha
% File name             : padyasangrahaH.itx
% itxtitle              : padyasangrahaH (kavibhaTTakRitaH)
% engtitle              : padyasangrahaH
% Category              : misc, subhaashita, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : kavi bhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Seshadri N, PSA Easwaran
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scans 1, 2)
% Latest update         : June 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org