अथ न्यासानुशासनम्

अथ न्यासानुशासनम्

लेखकः - नन्दप्रदीप्तकुमारः भगवतो वेदस्य प्रायोगिकं महत्वमेव कर्मकाण्डं नाम । विशालं चास्य भारतीयकर्मकाण्डकलेवरम् । मन्त्रब्राह्मणात्मकः शब्दराशिः सर्वतो हि दुरधिगमः । तस्य वेदस्य प्रायोगिकं स्वरूपं कर्मकाण्डं परमदुर्गममिति नाविदितं विदुषाम् । गहनतत्त्वस्य चिन्तनं सूक्ष्मरीत्यास्स्मिन् विराजतेतमाम् । वेद-ब्राह्मणवचनानां प्रयोगात्मिकायाः सृष्टेरेव कर्मकाण्डे सन्निवेशो दृश्यते । भारतीयमनीषिणां विचित्रा देवोपासनाशैली अत्र बृहदाकारेण प्राप्यते । भारतीयकर्मकाण्डानां केचिद्दंशाः साक्षाद् वेदप्रतिपादकाः श्रोत्रापरपर्य्यायाः केचिच्च वेदमूलक- स्मृतिपुराणादिविभिन्नधर्मग्रन्थोक्ताः ऋषिमहर्षिभिः साक्षात्कृतधर्मभिर्विवृताः केचिद् हि तत्तद्वेदमूलकशास्त्रच्छायाश्रिताः अलोकिकशक्तिसंपन्ना सत्यवाग्भिः सुव्यवस्थिताः विराजतेतमाम् । देवतानां सन्तोषाय तैः बहुविधा प्रयोगाः विधयश्च प्रदत्ताः । तेषु प्रयोगेषु न्यासतत्त्वमन्यतमम् । तत्र न्यासो नाम स्वांगेषु देवताप्रतिमासु वा मन्त्रादीनां सन्निवेशः । न्यस्यते अनेन इति न्यासः । नि उपसर्गपूर्वक अस् धातोः घञ् प्रत्यययोगेन न्यासशब्दः सिद्ध्यति । मन्त्रबीजानां देवशरीरे यथास्थानेषु संस्थापनेन मृण्मयीप्रतिमा धातुनिर्मितविग्रहो घटो वा देवत्वमाप्नोति । देशिकस्य दैवीभावः समुदेति, देवो भूत्वा देवं यजेदिति न्यायात् । तथाहि प्रपञ्चसारे- आत्मनो देवताभावप्रदानाद्देवतेति च । पदं समस्ततन्त्रेषु विद्वद्भिः समुदीरितम् ॥(६/५) इति । न्यासो पूजकस्य सदुपार्जितं धनम् । तस्य सत्पात्रेषु विनियोगो न्यासः । अयं न्यासः साधकं सर्वदा रक्षति । पितृमातृवत् परिपालयति । यथाविधि न्यासे कृते तस्य पूजनकालीन-साधनकालीन च विघ्नाः सर्वथा विनश्यन्ति । यच्चोक्तं कुलार्णवे- न्यायोपार्जितवित्तानामंगेषु विनिवेशनात् । सर्वरक्षाकराद्देवि न्यास इत्यभिधीयते ॥ (१७/५६) इति । न्यासकर्ता विष्णुलोकं गच्छति । तत्र वैकुण्ठीयसुखमनुभवितुं पारयति । साक्षान्नारायणो भवितुमर्हतीति वक्ष्यमाणं प्रमाणं द्रढीकरोति । तथाहि पाद्मे- शिखायां श्रीधरं न्यस्य शिखाद्यः श्रीकरं तथा । हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ॥ एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । यावन्नव्याहरेत् किञ्चित् तावद्विष्णुमयं स्थितः ॥ (६/७९/१७) इति । कर्मभेदे शास्त्रे बहुविधाः न्यासा उक्ताः । तेषु अंगन्यासः,करन्यासः, ऋष्यादिन्यासः, जीवन्यासः, पीठन्यासः, प्रणवन्यासः, मातृकान्यासः, बहिर्मातृकान्यासः, अन्तर्मातृकान्यासः,सृष्टिन्यासः, स्थितिन्यासः,संहारन्यासः, हंसन्यासः मूलमन्त्रन्यासः,कंठादिन्यासः,षोढान्यासः,प्रपञ्चन्यासः,योगिनीन्यासः, ग्रहन्यासः,केशवादिन्यासप्रमुखा मुख्याः । एतेषां प्रयोगाः प्रायशः सर्वपूजासु अन्तर्भूता भवन्ति । एतदतिरिक्ताः बहवो न्यासाः तन्त्रग्रन्थेषु दृश्यन्ते । चतुषष्ठि संख्यकाः न्यासाः तन्त्रादि आगमग्रन्थेषु प्रयुक्ता भवन्ति । एतेषु न्यासेषु मातृकान्यासस्य महिमा श्रेष्ठः । मातॄकाणां प्रयोगस्तु मातृकान्यासः । स्वच्छन्दे - न विद्या मातृका परा (११/१९९) इति मातृकान्यासस्य सर्वश्रेष्ठता प्रमाणीकृता । अपि च ललितासहस्रनामस्तोत्रे मातृकान्यासः Oंकारात् समुद्भूतः सर्वमंगलकरः परमानन्ददायकः सर्वसिद्धिप्रदायक इति परमाचार्येण श्रीमदादिशंकरेण स्वकीये भाष्ये समुल्लिखितः । मातृकान्यासश्चतुर्धा विभक्तः । तस्य फलभेदोऽपि शूयते । यदुक्तं तन्त्रसारे- चतुर्द्धा मातृका प्रोक्ता केवला विन्दुसंयुता । सविसर्गा सोभया च रहस्यं श‍ृणु कथ्यते ॥ विद्याकरी केवला च सोभया वृद्धिकारिणी । सविसर्गा पुत्रदा च सविन्दु वित्तदायिनी ॥ इति मातृकान्यासः चतुर्विधः । तेषु विन्दुः=अनुस्वारसहितः, अं नमः ललाटे इति प्रथमः, वित्तदायकः सर्वसंपत् विधायकः । केवलः सप्रणवः । ॐ नमः ललाटे इति द्वितीयप्रकारको मातृकान्यासः, सर्वविद्याप्रदायकः । अः नमः ललाटे इति सविसर्गस्तृतीयः, पुत्रप्रदायकः आनन्ददायकः । अं अः नमः ललाटे इति उभयश्चतुर्थः, वृद्धिकारको विख्यातः तन्त्रशास्त्रे बहुषु आगमनिगमयामलग्रन्थेषु । एतद्विषयेऽपि चान्यत्र निवन्धे- ओमाद्यन्तो नमोन्तो वा सविन्दुविन्दुवर्जितः । पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥ इति पञ्चाशद्वर्णानां सप्रणवपुरःसरं नमोऽन्तेन प्रयोगः विन्दुयुक्त अयुक्तो वा मातृकान्यासो विहितः । अपि च तन्त्रान्तरे- वाग्भवं कामबीजं च श्रीबीजं च त्रितारकम् । शक्तिश्रीकामबीजं च त्रितारं मुनयो विदुः ॥ शक्तिबीजं, श्रीबीजं, कामबीजं च त्रितारकम् । यद्वा वाग्बीजं कामबीजं श्रीबीजमिति एतानि बीजत्रयाणि तारकसंज्ञितानि उक्तानि । मातृकान्यासेऽपि एतेषां संयुक्तप्रयोगः सर्वसिद्धिकारकः । सृष्टिस्थितिसंहारक्रमेण त्रिप्रकारको मातृकान्यासः कल्पितः । कल्पोक्तविधिना एतेषां प्रयोगः अवश्यमेव करणीयः । यच्चोक्तं वीरचूडामणौ- मातृकात्रितयं कुर्यात् सृष्टिसंहारकस्थितम् । न्यासं कुर्यात् महेशानि कल्पोक्तं च विशेषतः ॥ अन्यत्र कुलार्णवे अन्यन्यासेषु षोढान्यासस्य कीर्तनं भूतम् । अयं षोढान्यासः सर्वेषु श्रेष्ठः । तथा हि - प्रपञ्चो भुवनं मूर्त्तिर्मन्त्रदैवतमातरः । महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः ॥ (४/२०) इत्यत्र प्रपञ्चन्यास-भुवनन्यास-मूर्तिन्यास-ऋष्यादिन्यास- मातृकान्यासेषु षोढान्यासः अग्रे धावति । किं बहुना ऋषिछन्दोदेवान् विनापि न्यास अकरणीयः । अनेन न्यासफलं पूर्णतया न लभ्यते । यच्चोक्तं शारदातिलके- ऋषिछन्दोदेवतानां विन्यासेन विना यदा । जप्यते साधितोऽप्येष तस्य तुच्छफलं भवेत् ॥(४/३०) इति । अपि च महाफलं तावत् मेरुतन्त्रे- यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये । दृष्ट्वा विघ्ना पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥ इति विश्वकल्याणकामनापरकाणि भारतीयकर्मकाण्डानि महतास्स्दरेण संपादनीयानि । पूजनस्थलेषु निर्दिष्टनियमानुसंन्धानेनात्र पूजाफलसम्भवात् । तन्त्रग्रन्थेषु आसनशुद्ध्यादारभ्य ब्राह्मणभोजनान्तं यानि कर्माणि अस्माकं कृते निर्दिष्टानि सन्ति तान्येवास्माभिरवश्यमेव शास्त्रोक्तनियमेन संपालनीयानि । तथा हि भगवता गीतायां- तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्मकर्तमिहार्हसि ॥ (१६/२४) इत्यलं विस्तरेण । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Atha Nyasanushasanam
% File name             : nyAsAnushAsanam.itx
% itxtitle              : nyAsAnushAsanam (lekhaH)
% engtitle              : nyAsAnushAsanam
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org