नय तव बालमिमम् यशोदे

नय तव बालमिमम् यशोदे

नय तव बालमिमम् । यशोदे । चेष्टितमस्य सोढुमशक्यम् ॥ नय तव ॥ विशति स मन्दं विजनं गेहम् । चलति बिडालसमम् । कृष्णः ॥ दधिनवनीतं घृतमवशेषं हरति कलशपूर्णम् । चोरः ॥ नय तव ॥ जलमानेतुं कूपगतानां चरणं वारयति । स्त्रीणाम् ॥ स्नानपराणां कुलयुवतीनां वसनं चोरयति । कृष्णः । नय तव ॥ गोव्रजमध्ये नटनमनोजं वेणुं वादयति । मृदुलम् ॥ वत्सं कृत्वा रज्जुविहीनं क्षीरं पाययति । धेनोः ॥ नय तव ॥ - गु. गणपव्यहोळळ
% Text title            : Naya Tava Balamimam Yashode
% File name             : nayatavabAlamimamyashode.itx
% itxtitle              : naya tava bAlamimam yashode
% engtitle              : naya tava bAlamimam yashode
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : gu. gaNapavyahoLaLa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (gItAni)
% Acknowledge-Permission: Samskrita Bharati https://www.samskritabharati.in
% Latest update         : October 3, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org