संस्कृत गझल

संस्कृत गझल

न वाञ्छा वै कृता वेच्छा सुखानां जीवने क्वापि । किमातिथ्यं हि दुःखस्य किमश्रूणां भयो हि स्यात् ॥ न लग्नं वा मनः कुत्रापि वा नो हृद् ह्यवश्लिष्टम् । कुतो वाख्यानकान्येतानि श्रूयन्ते ह्यासमन्तात् ॥ न जलधिं हि न्वतिक्रान्तुं समुत्साहः कृतः प्राणैः । निमग्ना यद्धि नौका किं ऋते नष्टं नु सर्वस्वात् ॥ न हीष्टं वामृतत्वं च न मृत्योर्वा कृता चिन्ता । हन्त! पण्यायितो गन्धोऽपि चन्दनचर्चितः कस्मात् ॥ - याजुषी
% Text title            : Sanskrit Gazal Na Vancha Vai Krita Vechcha
% File name             : navAnChAvaikRRitAvechChA.itx
% itxtitle              : na vAnChA vai kRitA vechChA (saMskRita gajhala)
% engtitle              : na vAnChA vai kRitA vechChA
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Yajushi http://yaajushi.blogspot.com/
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Texts 1, 2, 3)
% Acknowledge-Permission: Yajushi http://yaajushi.blogspot.com
% Latest update         : July 21, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org