नौमि पुण्यभारतम्

नौमि पुण्यभारतम्

नौमि धर्मपालितं पुण्यभूमि-भारतं जन्मभूमिमानधातृ-नेतृवृन्दसेवितम् ॥ ध्रुवम्॥ त्यागभावभाषितं पुण्यधामराजितं सत्यमन्त्रमन्त्रितं सभ्यतात्मजीवितम् । दैवसम्पदन्वितं तीर्थराजराजितं जातिधर्मसंप्रदायभेदभावर्जितम् ॥ १॥ सर्वधर्मराजितं गङ्गागोदामण्डितं सभ्यभाववर्धितं शान्तिकान्तिशोभितम् । ज्ञानसूर्यदीपितं भातु पुण्यभारतं व्यास-भास-कालिदास-जयदेववन्दितम् ॥ २॥ -पण्डितः भूपतिभूषणमिश्रः
% Text title            : naumipuNyabhAratam
% File name             : naumipuNyabhAratam.itx
% itxtitle              : naumi puNyabhAratam (naumi dharmapAlitaM puNyabhUmi\-bhAratam)
% engtitle              : Naumi Punyabharatam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : paNDitaH bhUpatibhUShaNamishraH 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Indexextra            : (Scan)
% Latest update         : January 2, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org