% Text title : Narasimhavatika Varnanam % File name : narasiMhavATikAvarNanam.itx % Category : misc, stotra, tIrthakShetra, vAsudevAnanda-sarasvatI % Location : doc\_z\_misc\_general % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Narasimhavatika Varnanam ..}## \itxtitle{.. narasiMhavATikAvarNanam ..}##\endtitles ## %75 मङ्गलायतन तेऽस्तु मङ्गला मङ्गलाय तनुरात्तमङ्गला । मङ्गलायतनसर्वमङ्गलामङ्गला यत इनाः सुमङ्गलाः ॥ 1॥ पांसुलं व्याप्तलोकं सद्विक्रमत्रातपांसुलम् । भद्रदं पदमेतत्ते मम भूयादभद्रदम् ॥ 2॥ अग्रजन्मासि भूतेश विश्वभून्मानवोऽप्यहम् । अग्रजन्मास्यतो भूयाद्ब्रह्मसम्बन्ध आवयोः ॥ 3॥ नरसिंह इहाद्वैतनरसिंहः प्रभुर्यतिः । कृष्णापञ्चनदीयोगे तृष्णाहारी कलौ युगे ॥ 4॥ धन्या वदान्याश्रितसारतीरा मान्याऽस्तदैन्याऽमृतसारनीरा । कृष्णा वितृष्णान्हि विधाय भक्तान्पुष्णाति कृष्णाच्युतमूर्तिरेषा ॥ 5॥ मन्येऽत्र धन्येयमनन्तमूर्तिः स्वस्पर्शनालोकनकीर्तनाद्यैः । दीनानिमान्पावयितुं स्वभक्तान्कृष्णाऽत्र कृष्णाभिधनिम्नगाऽभत् ॥ 6॥ यदात्मनोः प्रत्ययभेदभिन्नमेकप्रकृत्योः प्रथितं स्वरूपम् । हरिर्हरो दर्शयितुं ह्यभिन्नं गतौ द्विनद्यैक्यमियं तु कृष्क्तैम् ॥ 7॥ अष्टाङ्गयोगसिद्धिः कष्टा मिष्टाशिनां कलौ स्पष्टा । तत्सिद्धिदानि तीर्थान्यष्टातोऽसौ दधौ स्वभक्तेष्टा ॥ 8॥ (गद्यम्)भगवती श्रीकृष्णेयमेव भगवच्चरणावनेजनशोभनजीवनोत्तम\- कलेवरामरेश्वराधिष्ठितप्रतीरामरपुरसंयोगपरमरुचिराभितः प्रचुरसुन्दर\- मन्दिरालङ्कृतामितामरभूरुहमण्डितासादितमनोहरनिर्जरापरामरनिम्नगेव बभौ ॥ 9॥ वा किल स्वीयजीवनचिन्तनकीर्तनदर्शनस्पर्शनसेवनादिना पवित्रीकृतबाह्याभ्यन्तरात्मन उच्चावचस्वभक्तानज्ञानतः स्वलोकं प्रापयितुमुद्युक्तान्याम्यान्दूतान्निवारयितुं तद्दिशं जिगमिषतीव ॥ 10॥ सह्याद्रिकन्येयमसह्यवीर्या सुधाधिकस्वादुरसा पवित्रा । स्निग्धातिमुग्धा महिषी वृषैः कैर्जानेऽभवत्प्राग्लवणाम्बुधेर्नो ॥ 11॥ तस्यस्तटे श्रीभगवान्नृसिंहसरस्वती तत्र पवित्र देशे । तिष्ठत्यजस्रं खलु तन्निवासः स्वर्वासिवासाधिसुखं तनोति ॥ 12॥ नद्याः सकाशाद्विपुलाचलामला रेजेऽत्र सोपानपरम्परा वरा । रौद्रप्रयत्नै रचिताश्वमेधसत्पङ्क्तिर्ययैन्द्रं पदमारुरुक्षुभिः ॥ 13॥ यत्र ब्रह्मानन्दसंज्ञा मठास्ते दातुं ब्रह्मानन्दहीनामरेभ्यः । ब्रह्मानन्दं केवलं सत्कृपातो गच्छन्तीवोर्ध्वं सतां तद्धि युक्तम् ॥ 14॥ (गद्यम्)सर्वदा खिल जागरूकाखिलवरदामरनिकरकल्पतरु\- वरजाह्नव्यन्नपूर्णाद्यलङ्कृतेऽस्मिन्सुगमापावृतकान्तपथे दैन्यपापतापा एवालब्धमार्गा अन्तः प्रवेष्टुं नो इतर इत्येतदेवात्र वैषम्यं व्यालोकि ॥ 15॥ अत्र त्वखिला अपि भूसुराः अज्ञानध्वान्तध्वंसना इना इव\, भवतापहराश्चन्द्रा इव\, भौमा अपि सर्वमङ्गला इव\, बुधा अपि निसर्गसौम्या इव\, सुभषितभूषिताः सर्वगुरवो गुरव इव\, वशकाव्याः कवयः कवय इवातिपीनस्तनजघन\- ललनामण्डलाक्रमणमन्दा मन्दा इव स्थिता अत एवैकैकग्रहमण्डितं ग्रहमण्डलं स्फीताभ्यसूयं स्वस्थमप्यस्वस्थमिवालक्ष्यते ॥ 16॥ सार्थको नाकलोकोऽयं नाकवार्तः परस्य तु । नाकसंज्ञैव यत्रास्ते स्पर्धासूयात्ययादिकम् ॥ 17॥ यत्र स्मरस्मेरनराः सुरा इव प्रीताः स्थिताः सेवितकामितामृताः ॥ सङ्गीतयुक्ते सुधियः स्वया स्त्रियः साध्व्योऽपि सच्छीलजितामृताङ्गनाः ॥ यत्रायमात्मा सुखसच्चिदात्मा सन्दृश्यतेऽज शतसूर्यतेजाः । सत्त्वप्रधाने हृदि सावधाने ब्रह्मेव भिक्षोः श्रुतिभिस्तितिक्षोः ॥ 19॥ देवोऽमरः सहस्राक्षः परितो निर्जरैर्वृतः । त्रिलोकार्चितपादाब्जो मघवेवापरोऽस्त्ययम् ॥ 20॥ धर्मराजो दण्डधरः समवर्ती यमेश्वरः । सर्वदा ज्ञातदेवात्मा जयत्यत्रापरो यमः ॥ 21॥ पश्यन्सत्यानृते कर्मयन्त्रितानां नृणां स्फुटम् । नारायणोऽयं जयति प्रचेता इव पात्रधृक् ॥ 22॥ मनुष्यधर्मा देवोऽपि श्रीदः पुण्यजनेश्वरः । राजराजो जयत्यत्र नरवाह इवापरः ॥ 23॥ मालाकमण्डलुधरो विभुर्वेदपरायणः । सदानन्दो गतच्छन्दो ब्रह्मेवात्र तपस्थितः ॥ 24॥ नारायण इवाशेषसेतुहेतुरयं हरिः । विश्वरूपो हतखलः सदा भक्तमतानुगः ॥ 25॥ मृत्युञ्जयोऽमृतमयः शङ्करस्त्रिपुरान्तकः । सर्वज्ञो जितकामोऽयं वशी शम्भुरिवापरः ॥ 26॥ सृष्ट्वात्मेदं प्रविश्यान्तर्मायया क्रीडतीह सः । पदाभ्यामेव पाति स्वान्प्रज्ञानब्रह्मवाचकः ॥ 27॥ पादपत्वं स्वार्थसिद्ध्यै द्रुमाणामितरे विदुः । पादपत्वं स्वर्थसिद्ध्यै सत्पतेर्नेतरे विदुः ॥ 28॥ (गद्यम्) स एव परमकारुणिको भगवान् जगद्गुरुः केवलयुक्त्या मुक्त्या इह हि परस्परं विवदतामसतां शास्त्रिणां मतानि निराकुर्वन् स्वभक्तानां विमलदृष्ट्यैव स्वपदपर्यालोचनान्मुक्तिरिति श्रुतितात्पर्यमुपदेष्टुमिव सच्चिदानन्दं पदमिह प्रकटीकार ॥ 29॥ परमात्मन इवास्य श्रीगुरोः\, प्रबोधमय इव शिबिकोत्सवसमये\, विशुद्धज्ञानदीपैरिव प्रदीपैः प्रकाशिते सत्त्वप्रधानान्तर इव शिबिकान्तर उपविष्टं स्वप्रकाशापरोक्षात्मानमिव सर्वात्मानं षड्विधलिङ्गतात्पर्या\- वधारणरूपश्रवणमनननिदिध्यासनसमाधिक्रमगतचरमवृत्त्येव केवलामलदृ ष्ट्यापरोक्षीकुर्वन्त इव पश्यन्तो\, यतय इव उच्चावचजन्तवो विस्मृतबाह्याभ्यन्तरव्यवहाराः सन्तो ब्राह्मी स्थितिमिव परमानन्दस्थितिं प्राप्नुवन्त्यहो महदाश्चर्यमिदम् ॥ 30॥ समाधेस्ते पराकाष्ठां प्रापुध्र्येयैकगोचराः ॥ 31॥ पेशलैः कापिलालापैः किं शेषाशेषभाषितैः । किं चान्यैर्मन्य एवैका तारिका वाटिका हरेः ॥ 32॥ (गद्यम्) भगवत्पददिदृक्षया परमवाटिगमान्नित्यानित्यवस्तुविवेकस्तत्र यदृच्छयाप्तमाधुकरान्नसेवनादिहामुत्रार्थफलभोग\- विरागस्त्रिषवणमघहरणकाष्र्णों णोनिषेवणाच्छमादिसम्पत् सपन्नजनसेवितकान्तानन्तायतनालोकना\-न्मुमुक्षुत्वं नारायणार्हणप्रेक्षणात्परोक्षज्ञानमज्ञानध्वान्तध्वंसनजनार्दन\- पदालोकनमपरोक्षज्ञानमिति किमतः परं परं साधनम् ॥ 33॥ अध्वैष यदिदं कार्यं कार्यं सत्पददर्शनम् । विमनोवासनस्तज्ज्ञो न प्रमाद्येदतोऽनिशम् ॥ 34॥ कन्दर्पदर्पदलिताललिताङ्गनाङ्गसम्बन्धबन्धनवशा अवशास्तु आपुः ॥ नेदं पदं परमया रमयापि येन्धास्ते हन्त हन्त कुधिया विधियान्त्यधोधः ॥ लुलल्लालं लीलाललितललनालोललपनं क्व कीलालेट्बालो ललदमललीलोलितिलकः ॥ क्व लोलालिप्रालिर्ललितकलिभालः क्व मललं बिलं लोलन्मूत्रं क्व कनकघटौ मांसलकुचौ ॥ 37॥ (गद्यम्)अहह मूर्खप्रतारणेयं पश्य पश्य सरन्ध्रघटकल्पं सङ्घाणपिञ्जूषादिलिप्तं श्लेष्मलमलङ्काराद्यानीतशोभं मलीमसं लपनं निष्कलङ्ककलानिधिरिति\, मांसलौ मुक्तावल्यादिरञ्जितौ स्तनगोलौ स्वर्णकलशाविति\, चर्मशकलं द्विधा भिन्नं गलन्मूत्रमपानोद्गारधूपितममूल्य चैलतिरोहितं कृमिकुलस्थलकल्पं गलन्मदकरिगण्डस्थलमिति\, हिंस्रवञ्चनार्थं त्वगावृता रक्तमांसास्थिघटितात्यमङ्गला\, मङ्गलमात्रपवित्रा ममताहन्तावृता स्वपरमूर्तिरियमासेचनककनक\-मूर्तिरिति\, भ्रान्त्यैवपश्यन्त एतान् भ्रष्टपथानसतो धिग्धिगहो हर हर हरिमायेयं किल ज्ञानिनामपि चेच्छतीति महर्षिवाक्याय शतशो नमो नमः ॥ 38॥ त्यक्तानित्याशुचिदुःखमयोभयलोकभोगसाधनसङ्गा दुस्तरैषणापारगा परावृतखरतरासुरस्मरशरविसरवर्गा भगवद्दर्शनमात्रकामाश्रितवाटिकायोगा अश्रान्तमाप्तभगवत्पादाभोगा उदितपरमार्थभागा निःसङ्गा अमी नरसिंहवाटिकास्थिताः सर्वेऽपि नरसिंहयतिकृपाप्रसादेनैव कृतकृत्याः स्युः ॥ 39॥ प्रेतेस्ति नास्तीति यथास्य संशयस्तथा यदन्तस्य च निर्गुणाद्गतैः । तद्भ्रूशरासाद्धि कटाक्षमार्गणैर्विद्धा न चाद्धा यतयो नमोऽस्तु वः ॥ 40॥ धन्या हि सन्न्यासिन एव यद्दृग्वर्माण एतैरसुरैर्न विद्धाः । विद्धा हरीशाजमुखाः किलैतैः पुनर्मृतप्रायनृणां कथा का ॥ 41॥ तस्मान्न चास्मात्प्रपदाच्छरण्यान्न कायनं नास्य शरण्यमीश । नियोजयानेन पदा सदा मां तवान्तिकस्थेन सुदुर्लभेन ॥ 42॥ कृष्णावेणीककुद्मत्यः प्रपञ्चोपशमान्तिके । अखण्डैकरसा ऐक्यात्परात्मानात्मवच्छिवाः ॥ 43॥ यज्ञाङ्ग आगमस्तत्र सदा सेव्यो द्विजातिभिः । अन्तरप्राकृतैः पूर्णो बहिश्च प्राकृतैः फलैः ॥ 44॥ सेव्योऽयमागमो नित्यमर्थहीनैर्द्विजातिभिः । सार्थैस्तु ब्राह्मणैः सेव्यं तद्विष्णोः परमं पदम् ॥ 45॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमन्नृसिंहवाटिकाक्षेत्रवर्णनं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}