नूतनवर्षाभिनन्दनम्

नूतनवर्षाभिनन्दनम्

हेवर्ष ! हर्षङ्कर ! नूतन ! तावकीना सन्मङ्गलं दिशतु मे खलु सम्प्रवृत्तिः । हृत्तापमापदुदितं निखिलं वलेन प्रोन्मूल्य कल्यमनसं कुरु सत्वरं माम् ॥ १॥ माद्यन्मधुव्रतकुलैरुपगीयमानाः कूजत्पिकव्रज-कुहू-रव-रञ्जिताशाः । एते रसालतरवः परवश्यकल्पा- स्त्वत्सङ्गजां श्रियमवाप्य समुल्लसन्ति ॥ २॥ त्वत्सङ्गमेन किल चेतन एव लोके नो केवलं कलितकामकलश्चकास्ति । किन्तूल्लसन्ति नितरां चितरम्यभावा- स्ताश्चेतनाविरहिता अपि वृक्षलक्ष्म्यः ॥ ३॥ येषां मनो न विकृतिं लभते विलोक्य त्वां हायनप्रवर ! सर्वगुणाभिरामम् । तेऽसंशयं कठिनशैल-समानचित्ताः कुड्योपमा जगति जाग्रति जीवशून्याः ॥ ४॥ मन्मङ्गलं कुरु, वरं वितराशु माह्यम्, मां रक्ष रक्ष, सततं वरवर्ष ! हर्षात् । त्वामादरेण मनसा शिरसा च भूयो- भूयो नमामि भवताद् भुवि भोगलक्ष्मीः ॥ ५॥ रचना - श्रीदेवीप्रसाद शर्मा, शुक्लः, कविचक्रवर्ती Encoded and proofread by Varun P.
% Text title            : Nutanavarsha Abhinandanam
% File name             : nUtanavarShAbhinandanam.itx
% itxtitle              : nUtanavarShAbhinandanam
% engtitle              : nUtanavarShAbhinandanam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Varun P.
% Proofread by          : Varun P.
% Indexextra            : (Scan)
% Latest update         : December 9, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org