% Text title : mantrarAjastotra brahmavaivarta purANAntargatam % File name : mantrarAjastavaBVP.itx % Category : purana, stotra, shiva, mantra, stava % Location : doc\_z\_misc\_general % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 55-80 % Latest update : January 25, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mantrarajastotra from Brahmavaivarta Purana ..}## \itxtitle{.. मन्त्रराजस्तोत्रं अथवा बाणकृतम् शिवस्तोत्रम् ..}##\endtitles ## ब्रह्मवैवर्तपुराणान्तर्गतम् । सौतिरुवाच । इदं च कवचं प्रोक्तं स्तोत्रं च शृणु शौनक । मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान् पुरा ॥ 55॥ OM नमः शिवाय । बाणासुर उवाच । वन्दे सुरणां सारं च सुरेशं नीललोहितम् । योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ॥ 56॥ ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् । तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ 57॥ तपोरूपं तपोबीजं तपोधनधनं वरम् । वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः ॥ 58॥ कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् । आशुतोषं प्रसन्नास्यं करुणामयसागरम् ॥ 59॥ हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् । ब्रह्मज्योतिस्वरूपं च भक्तानुग्रहविग्रहम् ॥ 60॥ विषयाणां विभेदेन बिभ्रन्तं बहुरूपकम् । जलरूपमग्निरूपमाकाशरूपमीश्वरम् ॥ 61॥ वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुम् । आत्मनः स्वपदं दातुं समर्थमवलीलया ॥ 62॥ भक्तजीवनमीशं च भक्तानुग्रहकारकम् । वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ॥ 63॥ अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् । व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ॥ 64॥ त्रिशूलपट्टिशधरं सम्मितं चन्द्रशेखरम् । इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः ॥ 65॥ प्रणमत् शङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः । इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ॥ 66॥ कथितं च महास्तोत्रं शूलिनः परमाद्भुतम् । इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः ॥ 67॥ स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् । अपुत्रो लभते पुत्रं वर्षमेकं शृणोति यः ॥ 68॥ संयतश्च हविष्याशी प्रणम्य शङ्करं गुरुम् । गलत्कुष्ठी महाशूली वर्षमेकं शृणोति यः ॥ 69॥ अवश्यं मुच्यते रोगात् व्यासवाक्यमिति श्रुतम् । कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् । स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनात् ध्रुवम् ॥ 71॥ भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः । मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् ॥ 72॥ यक्ष्मग्रस्तो वर्षमेकमास्थिको यः शृणोति चेत् । निश्चितं मुच्यते रोगात् शङ्करस्य प्रसादतः ॥ 73॥ यः शृणोति सदा भक्त्या स्तवराजमिदं द्विज । तस्यासाध्यं त्रिभुवने नास्ति किञ्चिच्च शौनक ॥ 74॥ कदाचिद्बन्धुविच्छेदो न भवेत् तस्य भारते । अचलं परमैश्वर्यं लभते नात्र संशयः ॥ 75॥ सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः । अभार्यो लभते भार्यां सुविनीतां सतीं रमाम् ॥ 76॥ महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः । बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः ॥ 77॥ कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः । ध्रुवं वित्तं भवेत् तस्य शङ्करस्य प्रसादतः ॥ 78॥ इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् । नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् ॥ 79॥ पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् । यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् ॥ 80॥ इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे स्तवराजोऽयमूनविंशोऽध्यायः ॥ ## ब्रह्मवैवर्तपुराण ब्रह्मखण्डं अध्याय 19 shloka 55-80 Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}