मनःप्रार्थनाष्टकम्

मनःप्रार्थनाष्टकम्

(सारङ्गवृत्तं) कामेन मूढः स्वकामेक्षणोत्कोऽत्र कामेतिनाति न धामेह मोदाय । मा मे मनो! वाचमामेति मन्यस्व रामे त्रिलोकीललामे रमस्वाशु ॥ १॥ (१)सव्यं करं यस्य भव्यं श्रितं धन्वदक्षे द्विषन्नाशदक्षेषुयुग्मं च । क्षत्रेश्वरं पद्मपत्रेक्षणं राममेकं भज स्वान्त ! के कं परार्थाय ॥ २॥ धामारमजद्रव्यरामादिकं चित्त ! । कामामयायैव मा मा श्वसिह्यत्र । क्ष्मामावरात्त्वं(२) सतामाश्रयाद्धन्त रामादृते यासि कामास्मसिद्धिं नु ॥ ३॥ लङ्कावरारि कलङ्कापहं भूम्यलङ्कारमिच्छाबलं कामदं चित्त ! । साकेतपं हेतुना केन नो यासि नाकेऽपि नम्रा मुदा केन तं हन्त ॥ ४॥ ये वासवेशादिदेवा भजत्येनमेवाधिपं पादसेवारताः साधु । सीताधवं दत्तभीताभयं चित्तवीताऽगुणं मेदिनीतारकं प्रैहि ॥ ५॥ पापक्षयेऽहं स्वतापनमीशानमापद्मजाधारमापद्धरं मङ्क्षु । शोकापहं सर्वलोकाधिपं याहि भो का वदाम्बा न तो कासुखं(३) हन्ति ॥ ६॥ कर्तास्य विश्वस्य भर्तापि चान्ते स हर्ता श्रियः प्राणभर्ता श‍ृणु स्वान्त! । माता पिता सैव दाताविता को नु धाता परोऽस्माद्विधातायमे वाङ्ग! ॥ ७॥ श्रुत्या पदं यस्य नुत्या वृतं यः प्रकृत्या मृदुः साधुकृत्याश्रयश्चित्त! । व्यासादिभिः सद्भिरासादितं सर्वदासाप्त ! मे ह्यप्रयासाय मोदाय ॥ ८॥ (२)इति मयूरकृतं मनःप्रार्थनाष्टकं सम्पूर्णम् । टिप्पणि * सारङ्गवृत्तघटितमिदं मनःप्रार्थनाष्टकमतीव दुर्बोधम् । अत्र कविः स्वान्तं रामचिन्तनाय प्रयोजयितुमुद्यतस्तत प्रार्थयते । प्रथमपद्यस्य प्रथमार्धस्यार्थस्तु सौकर्येण नावबुध्यत एव । १। यस्य सव्यं करं भव्यं श्रितमित्यन्वयः । २। क्ष्मा च मां च तयोर्वरात् । ३। तोकस्य बालकस्यासुखम् । ४। इदमष्टकमस्माभिः कविलिखितमनुसृत्य मुद्रितम् । प्रयतितं च यावच्छक्यमर्थावगमाय । तथापि प्रथमे। प्रथमपादत्रयस्य द्वितीये तुरीयस्य पञ्चमे चोत्तरार्धस्यार्थो न यथावदवगम्यते इति निवेदयामहे । * अत्र श्रीमद्भागवतस्य दशमस्कधस्थं कथाविभागं कविः क्रमेण पज्झटिकाच्छन्दसोपवर्णयति । कथारसज्ञानां च नैतत्प्रकरणं दुरूहं भवेदिति कानिचिदेव पदानि व्याख्यायन्ते । Proofread by Rajesh Thyagarajan
% Text title            : Manah Prarthana Ashtakam
% File name             : manaHprArthanAShTakam.itx
% itxtitle              : manaHprArthanAShTakam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : manaHprArthanAShTakam
% Category              : misc, moropanta, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org