मम देशो भारतं मम भाषा संस्कृतम्

मम देशो भारतं मम भाषा संस्कृतम्

मम देशो भारतं मम भाषा संस्कृतम् । जन्मभूमिरस्माकं भारतं भारतम् ॥ ध्रु॥ जननीयं वाङ्मयस्य संस्कृतं संस्कृतम् । अनाद्यनन्त विश्वविहित शौर्य धैर्य किर्तीसहित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ १॥ पुण्यभूमिरस्माकं भारतं भारतम् । करणेन सर्वधर्म संस्कृता संस्कृता । हिन्दु ख्रिस्त सीख मुस्लिम जातिमतविभागरहित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ २॥ वेदभूमिरस्माकं भारतं भारतम् । सर्वजनसमैक्य भावबन्धुरं भारतम् । सत्यधर्मस्नेहशान्ति विश्वबन्धुभावभरित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ ३॥ Encoded and proofread by Manish Gavkar manishyg at gmail.com
% Text title            : Bharat is My Country and Samskritam My Language
% File name             : mamadeshaHbhAratam.itx
% itxtitle              : mama desho bhArataM mama bhAShA saMskRitam
% engtitle              : mamadeshaH bhAratam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manish Gavkar manishyg at gmail.com
% Proofread by          : Manish Gavkar manishyg at gmail.com
% Description/comments  : Raag Pahadi
% Indexextra            : (Video)
% Latest update         : January 26, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org