% Text title : Madhva Tantra Mukha Mardanam by Appaya Dikshitar % File name : madhvatantramukhamardanam.itx % Category : misc, sahitya, appayya-dIkShita % Location : doc\_z\_misc\_general % Author : Shri Appaya Dikshitar % Transliterated by : Rahul Maity % Proofread by : Rahul Maity % Latest update : July 7, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Madhva Tantra Mukha Mardanam ..}## \itxtitle{.. madhvatantramukhamardanam ..}##\endtitles ## \section{upodghAtaprakaraNam} शिवं विष्णुं वा यद्यभिदधति शास्त्रस्य विषयं तदिष्टं ग्राह्यं नः सगुणमपि तद्ब्रह्म भजताम् । विरोधो नातीव स्फुरति नहि निन्दा नयविदां न सूत्राणामर्थान्तरमपि भवद्वार्यमुचितम् ॥ 1॥ तथाऽप्यानन्दतीर्थीयं मतमग्राह्यमेव नः । यत्र वैदिकमर्यादा भूयस्याकुलतां गता ॥ 2॥ अतः पञ्चाधिकरणीं लक्षीकृत्यैव तन्मते । दूष्यस्थलानि सर्वत्र सूच्यन्ते सुधियां मुदे ॥ 3॥ इत्युपोद्घातप्रकरणम् । \section{जिज्ञासाधिकरणपूर्वपक्षदूषणप्रकरणम्} आत्मा ब्रह्मेत्यधीतः श्रुतिशिखरगणैर्निवेशेषश्च सर्वैः किं तत्र स्वप्रकाशे गुणलवरहिते वस्तु शास्त्रेण चिन्त्यम् । इत्याक्षेपो गुरूणां नतिचयविषये स्वाप्रणम्यत्ववादं श्रुत्यन्तानां निरूप्यः स यदि जडमते केन शास्त्रस्य न स्यात् ॥ 4॥ प्रामाण्यं सिद्धमेव ह्यकृतकवचसां त्वन्मते तर्कशास्त्रे शस्त्रस्याङ्गं यदस्य स्मरसि हरिकृतं ब्रह्मतर्काभिधानम् । तच्चेद्भज्येत नित्यं स्फुरदगुणलवप्र्तयागात्मैदमर्थ्ये तन्निर्वाहाय तेषां सगुणविषयता पूर्वपक्षेऽपि ते स्यात् ॥ 5॥ साक्षी जीवः सुखादीन्यनिशमनुभवन्सर्वमानाधिकस्ते तेषां तर्के त्वदिष्टो बलवदबलतासंविभागश्च सिद्धः । तस्यात्यन्तानुकूलं श्रवणमपि तव प्राग्विचारादपेक्षं श्रुत्यन्तानां कुतः स्यादगुणविषयतापूर्वपक्षस्य लाभः ॥ 6॥ श्रुत्यन्तानामखण्डो विषय इति च ते केन बोद्धव्यमेत न्न्यायैस्तादर्थ्यमेषां घटयदतिदृढैः शास्त्रमेकं न चेत्स्यात् । तच्चेदङ्गी क्रियते प्रतिहतविभिदप्रत्यगात्मैकनिष्ठं कस्यानारम्भासिद्ध्यै प्रभवति भवतः पूर्वपक्षप्रयासः ॥ 7॥ सिद्धेऽसिद्धे च सिद्धान्त्यभिमतविषये दूषणं चेत्क्रियते न्यायापेक्षा न तस्योन्मिषति निजमतप्रक्रियार्थानुवादे । सिद्धान्त्यस्वीकृतेऽर्थे यदि तु विषयतापादनं पूर्वपक्षे कर्तव्यं तर्ह्युपायः कथमिव सुधिया तत्र नापेक्षणीयः ॥ 8॥ एकं वाक्यं विचार्य यदि भवति नयो वाऽपि सर्वत्र तुल्य स्तत्किञ्चिन्नायकॢप्त्याऽनाभिमतरचना युज्यते पूर्वपक्षे । सर्वेषामेव नानाविधनयनिकरानेतात्पर्यसीम्नां वेदान्तानां विमर्शाद्विषयविरचना त्वेकमीहते शास्त्रम् ॥ 9॥ तच्छास्त्रं चोदितोऽन्यत्करणचरमतवत्कल्प्यते पूर्वसिद्धं जीवं तस्य स्वसिद्धं विषयमुयतो हन्त तेऽस्यैव सोऽस्तु । तेनैकार्थ्ये विरोधेऽप्यपहृतविषयं शङ्क्यते चेदिहेदं जीवांसदिग्धतोक्तिः घटनी पूर्वपक्षस्य ते स्यात् ॥ 10॥ का चात्रानुपपत्तिर्जीवस्य स्वप्रभस्य विषयत्वे । आविद्यकमावरणं जानीषे चानुमन्यसे च त्वम् ॥ 11॥ पुंस्त्वादिवत्त्विति नये पुरुषस्य हि त्व\- मानन्दमावृतमभिन्नमुपेत्य नित्यम् । तत्त्वावबोदकसमनन्तरमस्मदुक्तं मुक्तौ तदावरणभञ्जनमन्ववादीः ॥ 12॥ अभेदे दृढे तत्प्रकाशाप्रकाशावविद्याभिधब्रह्मशक्त्योपपन्नौ । विशेषेऽपि ते जीवचैतन्यरूपं विरोद्धुं न शक्नोति तस्य प्रकाशम् ॥ 13॥ मुख्यो भेदः सन्नपि ब्रह्मदृष्टिं नेष्टे रोद्धं तत्र को वा विशेषः । तद्दृष्टिस्ते नित्यसिद्धो हि जीवस्तस्मादन्यन्नास्ति तद्गोचरत्वम् ॥ 14॥ इति तव सविशेषानन्दतद्ब्रह्मवच्च स्फुरणयुतमखण्डाननन्दमप्याद्रियन्तेयन्ते । अनधिगतमविद्याशक्तिभूम्नैव धीराः स हि सकलमनूद्य प्रश्नतोऽपि प्रसिद्धः ॥ 15॥ यदि त्वेवं सत्यप्यगुणविषयं नानुमनुषे तदा शास्त्रं कामं भवतु सगुणब्रह्मविषयम् । श्रुतीनां कासाञ्चित्तदपि कथयत्येव विषयं महातात्पर्येण प्रगुणमगुणे न स्थितिजुआम् ॥ 16॥ तस्मात्तुच्छं प्राचि पक्षे शास्त्रानारम्भवर्णनम् । तथैव तत्सिद्धान्तेऽपि तदारम्भसमर्थनम् ॥ 17॥ इति जिज्ञासाधिकरणपूर्वपक्षदूषणप्रकरणम् । \section{जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणम्} अद्वैते यद्येशेषश्रुतिसशिखरगिरामेऐकमत्यं निरास्यं तासां ब्रह्मेतिशब्दो गुणगरिमनिमित्तोऽपि नेष्टे गुणत्वात् । निर्दोषाशेषदीव्यद्गुणजुषि कलयन्सर्ववेदैकमत्यं तद्बद्धत्वादिवाचा त्वमपि खलु तथैवाऽन्यपर्यं ब्रवीषि ॥ 18॥ नाऽऽशङ्क्योत्पत्तिशिष्टस्थितिरिह यत इत्यन्यसिद्धानुवादा त्यक्तं चोत्पत्तिवाक्यावगतिमपि पशोर्भूरिबाधाद्घविष्ट्वम् । अस्ति श्रुत्यन्तरानुग्रह इति सुशकं तद्घविष्ट्वेऽपि वक्तुं रूपत्वादीव कुम्भे गुणिनि गुणगतं नापि नाम्नो निमित्तम् ॥ 19॥ यश्चेशे गुणगरिमा न जीववर्गे भूमाख्यस्त्वदभिमतो विरुद्ध एषः । यत्तस्मिन्नपि घटते सदा सतोऽस्य स्वानन्दप्रभृतिवदावृतेरभानम् ॥ 20॥ अपि च भगवानेकोऽनेकस्तनुस्तनुमानपि स्वयमवयवा नास्त्यैश्वर्याद्विरोध इतीदृशम् । विषयगुणसाङ्कर्यं वर्यं तवाभ्युपगच्छतः कथमितरवद्भेदः सिध्येद्विरुद्धगुणान्वयात् ॥ 21॥ विशेषं वैकुण्ठे यदि वदसि भेदप्रतिनिधिं तमेकानेकत्वप्रभृतिगुणसंवासघटकम् । सजीवब्रह्मत्वव्यतिकरविरोधं च शमयत् समं खल्वत्रापि श्रुतिशिरसि भेदापवदनम् ॥ 22॥ वक्तव्यं ते विरुद्धं घटयति भगवच्छक्तिरेवेत्यवश्यं नो चेत्कृत्स्नप्रसक्तिर्निरवयववचःक्षोभणं वा कथं स्यात् । एकोऽनेकः स्थितश्चेत्यणुरखिलजगद्व्यापकश्चेति वा ते तत्र व्यर्थो विशेषः क्वचन तव तया सर्वनिर्वाहसिद्धेः ॥ 23॥ किञ्चायं भेदसाध्यं कमपि घटयितुं कल्प्यते न त्वयाऽर्थं किन्तु व्याहारमात्रं क्वचन कथमिव स्याद्विरुद्धार्थयोगः । सम्बन्धः स्याद्गुणानां गुणिभिरितरथा गोचरस्तत्प्रतीते\- र्न स्याद्भेदः पटादिषष्वपि च घटयता सत्सु तन्तुष्वसत्त्वम् ॥ 24॥ ऐश्वर्याज्जीवभावं कथमिव स भजेद्दुःखभीत्यादिदुष्यं मेऐवं दुःखादयस्ते करणगुणतया न स्पृश्यन्त्येव जीवम् । स्वामित्वे न स्पृशन्तीत्यपि न तव मते तत्परस्यैव हीष्टं तस्मात्तस्याखिलान्तः करणगणपतेर्जीवतैवार्थनीया ॥ 25॥ दुःखित्वाद्येव हेयं न यदि कथय तत्किं न बन्धेषु हेयं नीचत्वं तत्प्रयुक्तं यदि तदिदमिति व्याकुरुष्व स्फुटोक्त्या । यच्चाक्रन्दादि दुःखाद्युतितनयहतं नापि सार्वत्रिकं त\- द्यत्किञ्चित्तस्य कार्यं यदि तदिह जगद्व्यापृते नित्यसिद्धम् ॥ 26॥ एवं सुखित्वकृतमेव हि नर्तनादि ग्राह्यं फलं तव भवेन्न सुखित्वमेव । अस्त्वित्युशन्तमनुभूतिमुपक्षिपन्त लोकाः विशाच इति निश्चिनुयुर्भवन्तम् ॥ 27॥ विष्णौ विश्वातिशायिन्यन्वाधिगुणके जीववर्गाद्विभिन्न सर्वश्रुत्यैकमत्यं समरसबलवल्लिङ्गसङ्गत्युपेयम् । अद्वैते च श्रुतीनामधिकविरसतामत्र संसाध्य कुर्याः सिद्धान्तं चेत्किञ्चितफलमुपरि तयोः साधकत्वे नयौघः ॥ 28॥ अग्रे वाच्योऽपि कस्ते कथय नय इह स्थापको भिन्नताया जीवेशित्रोर्गुणानां स खलु विषमता सा तु दत्तोत्तरैव । निर्भेदत्वं तवेष्टं विषमगुणजुषां शक्रपार्थादिकाना मन्यत्वस्योक्तिरन्योन्तर इति बहुशः सम्मता भेदहीने ॥ 29॥ प्राबल्यं भवतोऽप्यभेदवचसां भेदश्रुतिभ्यो मतं नो चेदन्नमयादयो वद कथं भिन्ना भवेयुर्न ते । भेदे सत्यपि युज्यते हि भगवच्छक्त्यैव निर्दोषता शक्तः किं न स एक एव बहुधा भिन्नो हरिः क्रीडितुम् ॥ 30॥ शब्दान्तरादिकथनं त्विह भेदसिद्ध्यै हासास्पदं सदसि दर्भपवित्रनीत्या । पूर्वत्र तन्त्र इव काल्पनिकेऽपि भेदे तेषां घटेत किमिहापि न चारितार्थ्यम् ॥ 31॥ निर्मयादप्रवृत्ते तव तु हतमते सोऽपि भेदो न सिध्ये\- द्यस्त्वं नानाधिकारश्रुतपरगुणसाङ्कर्यमिच्छस्युपास्तौ । अंशानां खल्वभेदेऽप्यथ च भगवता सन्ति शब्दान्तराद्या\- स्ततस्यान्मत्स्यादिरीत्या सकलजनिमतां वासुदेवांशभावः ॥ 32॥ इत्थं जीवब्रह्मभेदे निरस्ते शास्त्रारम्भस्थापनार्थं त्वदिष्टे । जीवाभेदेऽप्यावृत्तत्वाद्विचार्यं ब्रह्मत्यस्मद्रीतिरेवाऽऽश्रयस्ते ॥ 33॥ (इति प्रथमाधिकरणदूषणम् |) अप्पदीक्षितसुधीविनिर्मिते मध्वदर्शनमुखापमर्दने । आदिमाधिकरणस्य दूषणं भूषणं भवतु धीमतामिदम् ॥ 34॥ इति जिज्ञासाधिकरणसिद्धान्तदूषणप्रकरणम् । \section{janmAdyadhikaraNadUShaprakaraNam} तद्ब्रह्मेत्यस्य रूढ्या तनुधरपरतामुज्झतोऽनूक्त्ययोगा\- त्किं त्वन्नाद्येषु युक्ता भवति तव मते सा यतो वेत्यनूक्तिः । ब्रह्मैक्यात्ते, युक्ता यदि किमिति तदा जीववर्गे न युक्ता जीवान्भेदेऽप्याभिन्नानपि कथयसि भो ब्रह्मणा तद्गुणेन ॥ 35॥ यतो वेत्याद्युक्तिः कथमिव हि जीवे न घटते कथं तद्ब्रह्मेतिश्रुतिरपसरेद्रूढिविषयात् । जगत्स्रष्टुं सर्वं प्रभवति खलु ध्यानविषयः समस्तेऽयं मानोरथिक इति जीवस्तव मते ॥ 36॥ स्थूलप्रपञ्चो यदि चानुवाद्यः सोऽप्यस्ति ते ध्यानमनोरथार्थः । सन्त्येव तत्राप्यतिदुर्घटितानि सर्वापरोक्षादिषु को विरोधः ॥ 37॥ यद्येवं रोचयेथाः कथमिपि न गतिं स्वेषसंसिद्धबुद्ध्या लब्धुं ते वृद्धिमृद्धां ध्रुवमभिलषो मूलमेव प्रणश्र्येत् । अत्यन्ताभेद एव परतरनुधरयोरापतेत्तद्विरोधे राजन्योक्थ्यादिरीत्या बत विपरिणमेद्बाध्यतेऽत्रानुवाद्यम् ॥ 38॥ उक्थ्यान्निष्टोमसंस्थापरिकरविधयो विप्रजाताविवैते सर्वस्रष्टृत्ववादाः परपरपठिताः सन्तु कस्मिन्हताः । अत्रैवाऽऽरोपबाधद्वितयमनुभवन्त्वद्वितीयत्वसिद्ध्यै चित्यग्निहोत्रे विधय इव पयःशस्तये जर्तिलादेः ॥ 39॥ तद्ब्रह्मेत्येक एव प्रभवति निखिलस्रष्टृतावादवृन्दं विष्णोर्नानाश्रुतस्थं विधिरपवदितुं त्वन्मते पूर्वरीत्या । सर्वाद्वैतश्रुतिभ्यो यदि हि स बलवान्यौगिको ब्रह्मशब्दः सर्वद्वैतश्रुतिभ्यः कथमिव न भवेत्तत्र रूडिं प्रपन्नः ॥ 40॥ किञ्च श्रुत्येकगम्य रव इव रसनं साधनं बाधनं वा कर्तुं शक्तं न मानान्तरमखिलजगत्कर्तरीति स्वरीतिः । स्मृत्यारूढां कथं न व्यपगमयति ते लोकदृष्ट्या निरूढा\- मेकत्वायोगशङ्कां परतनुधरयोर्वल्गनं तन्मुधैव ॥ 41॥ (इति द्वितीयाधिकरणदूषणम् |) इत्यप्यदीक्षितकृतौ मध्वमतारम्भमर्दनग्रन्थे । द्वैतीयीकाधिकरणदूषणमस्तु त्रयीविदां प्रीत्यै ॥ 42॥ इति जन्माद्यधिकरणदूषप्रकरणम् । \section{shAstrayonitvAdhikaraNadUShaNaprakaraNam} कथं निरस्या कथय त्वयाऽनुमा प्रसाधयन्तीदमनेककर्तृकम् । तथैव तातपर्यमपि श्रुतेर्हि सा नये तदेकार्थनियत्यभावतः ॥ 43॥ कर्मब्रह्मोभयार्थं खलु सकलमपि व्याकरोः कर्मकाण्डं ब्रह्मस्वार्थोभयार्थानुपनिषदुदितानप्यतद्वाचिशब्दान् । अन्यांश्चोमादिवागाद्युभयविधपरान्वाङ्मनःप्राणमुख्या\- न्केन स्याद्वाक्यमर्थत्रयमपरिमितार्तं च वह्न्यादिसूक्तम् ॥ 44॥ श्रेषप्राये कवित्वे प्रमितपरतया श्लाघनीये च सूत्रे । नानाकर्मोपयोगश्रुतिसमधिगतानेकबोध्ये च मन्त्रे । एकार्थत्वव्यवस्थात्यजनमनुमतं सर्वमीमांसकाना\- मन्त्रत्रापीच्छया तद्यदि भवति तव ब्रह्मवाक्येष्वपि स्यात् ॥ 45॥ सृष्ट्यादिश्रवणैर्विशेषवचनान्नारायणैकान्तिभिः स्पृश्या नेतरदेवता इति वचस्त्वेकार्थवादोचितम् । तस्मात्तपरता भवत्तेव परं नान्यार्थधीवारणं स्रष्टॄणां च विमुक्तवत्तव मते नाऽऽशङ्क्यमीर्ष्यादिकम् ॥ 46॥ स्रष्टुं प्रत्येकमीशाः सकलमपि परब्रह्मभूतास्रयश्चे\- त्सम्भूयैते मृजेयुः किमिति भजति ते नात्र शङ्गावकाशम् । स्रष्टुं शक्तो विनैव स्वयमुपकरणैरच्युतस्तद्व्यपेक्षा सृष्टौ लीलाऽस्य दण्डग्रहणमिव गतौ जाङ्घिकस्येतिगन्तुः ॥ 47॥ कर्त्रैकत्वं वदन्ती कलयतु फणितिर्वारणेरनार्थवत्ता एकैकस्यैव कर्तुबहुभवनमुखानीतभेदप्रसक्तेः । येन त्वं नेह नानाप्रभृतिमुपनिषद्भारतीं विप्रलब्धुं निर्द्वैतब्रह्मचौर्यव्यसनमनुभवन्नीहसे साहसेन ॥ 48॥ यो यस्योपास्तियोग्यः स्फुरति नियमतस्तस्य कर्ता स एवे\- त्यर्थं तं तावदैक्यश्रुतरनुवदतु श्रोत\-धीभेदभिन्नम् । कॢप्तो यस्याल्पभूयो नकिलगुणपरोपास्तियोग्यत्वभाजा\- मात्मेत्येवेत्युपासाविधिरवधृतिमानित्थमर्थं ब्रुवाणः ॥ 49॥ पूर्णत्वं ते निमित्तं निरवधिगणनं भूमशब्दस्य वृत्तौ वैकुण्ठे तद्गुणानां तदपि किल ततस्तारतम्येन वेद्यम् । इत्थं वस्तुस्वभावं क्वचिदविगणयन्बोध्यधीवृत्तिभेदा\- द्वेदः स्यादस्तिवादी यदि तव भवति व्यासकः काऽत्र चिन्ता ॥ 50॥ किञ्च स्थाणुविरिञ्चयोरपि जगत्कृर्तृत्वमावेदय\- न्नास्त्येव श्रुतिमस्तकेषु बहुधा वैशिषिको गीर्गणः । ऐकार्थ्यं सहते स सृष्टिवचसां नैव त्वदीये मते तत्तन्नामपदप्रसिद्ध्यतिगतौ हेतुश्च नास्त्येव ते ॥ 51॥ (इति तृतीयाधिकरणदूषणम् |) इत्यप्यदीक्षितकृतौ कृतिना मतेऽस्मि\- न्नानन्दतीर्थकृतशास्त्रमुखापमर्दे । एतत्तृतीयमधिकृत्य नयं प्रवृत्तं दोषप्रदर्शनमुपस्करणीयमार्यैः ॥ 52॥ इति शास्त्रयोनित्वाधिकरणदूषणप्रकरणम् । \section{samanvayAdhikaraNadUShaNaprakaraNam} रोद्धा नोपक्रमादिः श्रुतिषु नयगणस्त्वन्मतेऽर्थान्ताराणां रोद्धा चेत्कर्मकाण्डे कथमपि न भवेद्ब्रह्मनिष्ठा पदानाम् । किञ्चात्रोपकर्मादावपि तव विसरेद्भूमशब्दस्य रीति\- स्तस्मात्सर्वस्तमेव श्रयति नयगणं स्वस्वसिद्धान्तसिद्ध्यै ॥ 53॥ स्फारात्तत्तत्पुराणागमवचनशतप्रापिता याऽन्यनिन्दा तत्तद्भक्त्यादिसिद्ध्यै स्तवनविरचने सा भवद्द्वारमात्रम् । कर्मानुष्ठापनार्थं किमि निरतिशयां ब्रह्मसंस्तादिनिन्दा\- मापस्तम्बादिवाक्ये न कलयसि ततः काऽस्य हानिस्तवेष्टा ॥ 54॥ (इति चतुर्थाधिकरणदूषणम् |) इत्यप्पदीक्षितकृतौ मध्वतन्त्रविमर्दने । दृष्ट्वा सन्तोऽनुगृह्णन्तु चतुर्थनयदूषणम् ॥ 55॥ इति समन्वयाधिकरणदूषणप्रकरणम् । \section{IkShyatyadhikaraNadUShaNaprakaraNam} न ध्येयं ब्रह्म नेदं यदिदमिति गिरि ह्यभ्युपेतं त्वयाऽतो ध्येयार्थानां श्रुतीनां क्वचिदपि न च तद्वाच्यमित्यभ्युपेयम् । नो चेन्न ध्येयमेतत्कथमिति भवति स्यादवार्यैव शङ्का यद्वाचेति श्रुतिश्च क्षिपति तदसनायैव वाच्यत्वमस्य ॥ 56॥ ध्येयार्था एव वाच्यास्तव निगमगिरः स्रष्टृतादीन्वदन्त्य\- स्त्वं हि ध्यानैकनिष्ठां गुणगणफणितिं ब्रह्मणो वक्ष्यशेषाम् । तत्तासां ब्रह्मणः स्यात्प्रतिफलनभिदा काऽपि वाच्या मते ते यद्वाचेत्येवमाद्यैः कतिपयवचनैब्रह्म शुद्धं च लक्ष्यम् ॥ 57॥ (इति पञ्चमाधिकरणदूषणम् |) मध्वशास्त्रमुखमर्दने मनागप्यदीक्षितकृताविदं बुधाः । पश्यत प्रणयवश्र्यचेतसः पञ्चमाधिकरणस्य दूषणम् ॥ 58॥ इतीक्ष्यत्यधिकरणदूषणप्रकरणम् । \section{upasaMhAraprakaraNam} इत्थं त्वत्कॢप्त्यैव प्रतिहतिमयति न्यायमर्यादया ते शास्त्रस्यास्यान्तरङ्गे मुखनयनिकरे दूषणीयं किमग्र । तेनैवाग्रे नया हि स्फुटमतिशिथिलास्ते यदि स्युः समर्था\- स्त्वद्दृष्टैर्वेदवाक्यैर्जहिहि जड तदा न्यायचिन्तां दुरन्ताम् ॥ 59॥ इत्यप्पदीक्षितेनेदं मध्वोपक्रममक्रमम् । तद्रीत्यैव मतं ध्वस्तं सङ्क्षेपेण समन्ततः ॥ 60॥ तस्माद्यत्तेऽनुपास्यं विमलसुखतनु ब्रह्म कूटस्तमिष्टं शास्त्रेऽप्यस्मिन्विचार्य गमितमुपनिषल्लक्ष्यतां मुक्तभोग्यम् । सोऽसावानन्द एवेत्युचितमसुमतामावृतो यस्त्वयोक्त स्तद्भेदे नास्ति मानं किमपि निगमतो लाघवेनैक्यसिद्धेः ॥ 61॥ मध्वादिभिर्मुषितमत्र सदद्वितीयं प्रत्याहरन्तदिदमागममौलिरत्नम् । आच्छाद्य गोपितमसारतरैस्तदर्थै\- स्तत्क्षुल्लकाधिकरणस्थलमर्दनेन ॥ 62॥ आद्रियध्वमिदमध्वदर्शनं व्यध्वनं त्यजत मध्वदर्शनम् । शाङ्करं भजत शाश्वतं मतं साधवः स इह साक्ष्युमाधव ॥ 63॥ आसुरान्विजिगीषोः स्वयमद्वैतब्रह्मरत्नहरान् । विबुधेन्द्रस्य सखायो मरुत इव सन्त्विमे मुख्याः ॥ 64॥ विद्वद्गुरोर्विहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयाजिसूनोः । श्रीरङ्गराजमखिनः श्रितचन्द्रमौलि\- रस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥ 65॥ सोऽयं मितपदमकरोन्मिहातार्थं मध्वशास्त्रमुखभङ्गम् । प्रीत्यै पुरामरातेः श्रीकामाक्षीसमेतस्य ॥ 66॥ इत्युपसंहारप्रकरणं समाप्तम् ॥ इति श्रीमदप्पय्यदीक्षितविरचितं मध्वतन्त्रमुखमर्दनं सम्पूर्णम् । ## Encoded and proofread by Rahul Maity \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}