मातृभूमिसूक्तम्

मातृभूमिसूक्तम्

सत्यं वृहद् ऋतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । सा नो भूतस्य भव्यस्य पत्नी उरुं लोकं पृथिवी नः करोतु ॥ यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् । गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥ विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । वैश्वानरं विभ्रती भूमिरग्निं इन्द्र ऋषभा द्रविणे नो दधातु ॥ जनं विभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् । सहस्र धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥ निधिं विभ्रती बहुधा गुहा वसु । मणि हिरण्यं पृथिवी ददातु मे । वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥ उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः । दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥ भूमे मातर्निधेहि मा भद्रया सुप्रतिष्ठितम् । संविदाना दिवा कवे श्रियं मा धेहि भूत्याम् ॥ -अथर्ववेद का० १२ सू० १, मं० १,३,६, ४५, ४५, ६२, ६३। Proofread by Mandar Mali
% Text title            : Matribhumi Suktam
% File name             : mAtRRibhUmisUktam.itx
% itxtitle              : mAtRibhUmisUktam (bhAratarAShTragItam)
% engtitle              : mAtRRibhUmisUktam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Bharata Rashtra Geetam, Sarvabhaum Sanskrit Prachar Karyalay Pustakamala 38, Vasudev Dvivedi Shastri (Ed.)
% Source                : atharvaveda kA0 12 sU0 1, maM0 1,3,6, 45, 45, 62, 63
% Indexextra            : (Text)
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org