मानसं मम विकसितं कुरु

मानसं मम विकसितं कुरु

अस्माकं शरीरं रथवत् अस्ति । पञ्च अश्वाः एनं वहन्ति-चक्षुः, श्रोत्रम्, नासिका, जिह्वा, त्वक् च । मनः एतैः संसारस्य विषयाणां उपभोगाय मनुष्यं प्रेरयति । यदि मनुष्यः मनः संयम्य विवेकेन कार्यं करोति तदा जीवने सुखं प्राप्नोति । यदि अविवेकेन कार्यं करोति तदा जीवनं नश्यति । अतः मनसः विकासः अपेक्षितः । वेदेषु अपि कथितम्-तन्मे मनः शिवसङ्कल्पमस्तु । गीतायामपि उक्तम् - असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ अतः कविवरः रवीन्द्रठाकुरमहाभागाः एतस्यां कवितायां मनसः विकासार्थं ईश्वरं प्रति प्रार्थनां करोति । मानसं मम विकसितं कुरु मानसचर हे । कुरु निर्मलं उज्ज्वलं अयि चिर सुन्दर हे । उद्यतं अतिप्रबुद्धं अपि निर्भयं कुरु हे । सुशिवं अनलसं अति निःसंशयं कुरु हे । आन्तरं मम विकसितं कुरु आन्तरतर हे । योजय मां निखिलसङ्गे मुञ्च हे मम बन्धनम् । सञ्चारय सकलकर्मसु शान्तं तवच्छन्दः । चरणपद्मे चित्तं मम निष्पन्दितं कुरु हे । कुरु नन्दितम्, अतिनन्दितम्, अभिनन्दितं हे । आन्तरं मम विकसितं कुरु आन्तरतर हे । अन्वयः हे मानसचर मम मानसं विकसितं कुरु । हे अयि चिर सुन्दर (मम मानसं) उज्ज्वलं निर्मलं कुरु । हे उद्यतं अतिप्रबुद्धं अपि निर्भयं कुरु । हे सुशिवं अनलसं अति निःसंशयं कुरु । हे आन्तरतर मम आन्तरं विकसितं कुरु । मां निखिलसङ्गे योजय, मम बन्धनं मुञ्च । सकलकर्मसु सञ्चारय, शान्तं तव छन्दः । हे मम चित्तं चरणपद्मे निष्पन्दितं करु । हे नन्दितम्, अतिनन्दितम्, अभिनन्दितं कुरु । हे आन्तरतर ! मम आन्तरं विकसितं कुरु । Composed by Rabindranath Tagore originally in Bengali From CBSE textbook Sanskrit Ritika for Standard XI.
% Text title            : Let my inner mind develop
% File name             : mAnasaMmamavikasitaMkuru.itx
% itxtitle              : mAnasaM mama vikasitaM kuru
% engtitle              : mAnasaM mama vikasitaM kuru
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : original in Bengali by Rabindranath Tagore
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text, Translation, Tagore, Audio 1, Bengali Audio 1, 2)
% Latest update         : October 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org