लक्ष्यमस्ति निश्चितम्

लक्ष्यमस्ति निश्चितम्

लक्ष्यमस्ति निश्चितं तथा विचारितं, आचरेम मित्र ! संस्कृतेन पाठनम् ॥ ध्रुवम् ॥ आङ्ग्लभाषया हि आलमद्य पाठ्यते, हिन्दी हिन्दीभाषया तथैव शिक्ष्यते संस्कृतेन संस्कृतं कथं न पाठ्यते आचरेम मित्र ! संस्कृतेन पाठनं लक्ष्यमस्ति निश्चितम् ॥ १॥ बोधकारकं तथा सुदीप्तिकारकं रहस्यभेदनं विधाय तुष्टिदायकं रसानुभूतिरेव येन जायते ध्रुवं आचरेम मित्र ! संस्कृतेन पाठनं लक्ष्यमस्ति निश्चितम् ॥ २॥ साध्यमस्ति संस्कृतेन शिक्षणं वरं श्रद्धया स्वनिष्ठया विवधितं त्वरं नास्ति क्लिष्टतायुतं विरम्यते कथं आचरेम मित्र ! संस्कृतेन पाठनं लक्ष्यमस्ति निश्चितम् ॥ ३॥
% Text title            : Lakshyamasti Nishchitam
% File name             : lakShyamastinishchitam.itx
% itxtitle              : lakShyamasti nishchitam
% engtitle              : lakShyamasti nishchitam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Upendra Shastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Videos 1, 2)
% Latest update         : October 3, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org