% Text title : About Gottfried Wilhelm Leibnitz % File name : lAibanitsadarshanam.itx % Category : misc, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : June 27, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. About Gottfried Wilhelm Leibnitz ..}## \itxtitle{.. lAibanitsadarshanam ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः देशः कालः परिचयश्च\- नव्यदर्शनस्य दार्शनिकः लाइविनित्सः जर्मन् देशीय आसीत् । 1646 ईसवीये \ldq{}लिपजिग\rdq{} इत्यस्मिन् स्थाने स्वास्तित्वसंपन्नः सन् सर्वत्र ख्यातो बभूव । तस्य पिता \ldq{}लाइप्त्सग\rdq{} ##Leipzig ## विश्वविद्यालये नीतिशास्त्राध्यापक आसीत् । बाल्यकाले हि तस्य पितृवियोगो जातः । महाधनिकस्य पितुः उत्तरदायादरूपेण परिगणितः सन् पूर्वग्रन्थागारस्य विस्तारः कृतः । अध्ययनलिप्सुः लाइविनित्सः स्वकीये ग्रन्थागारे विभिन्नभाषासम्बधीय\-पुस्तकानि संरक्ष्य गभीराध्ययनेन महाज्ञानी अभुत् । विश्वविद्यालये विधिशास्त्रविषये अध्ययनं कृत्वा ##Doctorate of Laws ## इत्युपाधिं प्राप्तवान् । उदारमनोवृत्तिः ज्ञानलिप्सा दार्शनिकचेतना च तस्य चिरसहचराः आसन् । परवर्तिकाले विश्वविद्यालये अध्यापकपदवीं समलंकृत्य स्वकीयपराकाष्ठां च प्रदर्शितवानसौ महात्मा दार्शनिकः । बहुराजसम्मानस्य अधिकारी लाइविनित्सः दर्शनशास्त्रे अतीव धुरन्धर आसीत् । इउरोपीयविद्वद्भिः सह घनिष्ठसम्बन्धं प्रतिष्ठाप्य तैः सह साक्षात्कारमपि संपादितवान् । अस्य प्रख्यातदार्शनिकस्य अन्तिमावस्था कष्टदायका आसीत् । रोगशोकाभ्यां वार्द्धक्यमतिक्रम्य अन्ते 1716 तमे ख्रीष्टाब्दे पञ्चत्वमवाप । कृतयः\- लाइविनित्सः बहुनि पुस्तकानि विरचितवान् । तेषु 1714 ख्रीष्टाब्दे Monadology आध्यात्मिकाणुशास्त्रम् रचितवान् । असौ ग्रन्थस्तस्य प्रख्यातो बभूव । 1684 tame \ldq{}##In defence of the ontological proof of god##\rdq{}, 1695 tame \ldq{}##System nouveau de la nature##\rdq{}, 1703 tame \ldq{}##nouveaux essays##\rdq{}, 1710 tame cha \ldq{}##Theo dicee##\rdq{}, iti पुस्तकानि तेन संपादितानि । नीति\-इतिहास\-राजनीतिविज्ञान\-गणित\-कूटनीति\-पदार्थविज्ञान\-दर्शनादिक्षेत्रेषु च तस्य विशिष्टं ज्ञानमासीत् । स्पिनोजा लाइविनित्स अनयोर्मध्ये कदापि ऐक्यमतं नासीत् । क्रान्तदर्शी बहुशास्त्रवेत्ता अयं पाश्चात्यदेशेषु स्वकीयमतवादं प्रदर्शयन् आत्मानं प्रतिष्ठापयामास । मोनाडवादः\- स्पिनोजामतेन यद्द्रव्यं तत्तु अत्र मोनाडनाम्ना अभिहितः । स्पिनोजामतेन द्रव्यमेकमद्वितीयञ्च । लाइविनित्सनये तु मोनाडा असंख्याः । इतः पूर्वं \ldq{}डेमोक्रेटिस प्रवर्तित अणुवादः, प्लेटो स्वीकृतः प्रत्ययवादश्च आस्ताम् । द्वयोः सम्मिल्य लाइविनित्समहोदयेन मोनडवादः monadism सृष्ट इति केचन दार्शनिका वदन्ति । यद्भवतु अयं वादः पाश्चात्यदर्शनेषु सुप्रसिद्ध एव । मोनड नाम चिदणुः शक्त्यणुर्वा । असौ स्वतन्त्रश्चेतनविन्दुस्वरूपः । अयमात्मनिहितः स्वनिर्भरः शाश्वतो नित्यश्च । यद्यपि इतः पूर्वं नैके पाश्चात्यदार्शनिका अणुवादं स्वीकृतवन्तस्तथापि लाइविनित्सः स्वतन्त्रतया मोनडवादं वभाष । अखण्डनीयस्य चिदणोः शक्तिद्वयं विद्यते । एका ईक्षणात्मिका ##perception ## j~nAnopalabdhisvarUpA aparA prayAsanAtmikA ##Appettion ## विकासप्रक्रियात्मिका । ईक्षणेन ज्ञानं प्रयासनेन च पूर्णता सम्भाव्यते । यद्यपि इमे चिदणवो बहवः किन्तु सोपानक्रमेण ईश्वरादेशेन एतेषां मध्ये क्रमवद्धता जायते । एकश्चिदणु अपरं प्रभावितकर्तुं नैव समर्थः । परस्परमसंलग्नत्वात् । सर्वदा स्वस्थितौ व्यवस्थितत्वाच्च । एकस्य अन्येन सह सादृश्यं नैव विद्यते । मोनडः परिमाणवाचकः अणुः । ज्ञानसमं चेतनविन्दुः । अतः चिद्विन्दुरिति मन्यते । अनेन मोनडवादेन लाइविनित्सः बुद्धि\-संवेदनयोः समन्वयः संस्थापितः । इमाः प्रक्रियाः प्रारम्भे यद्यपि अस्पष्टास्तथापि विकासक्रमेण सर्वशेषे सुस्पष्टा भवन्ति । ज्ञानारम्भकाले संवेदनस्य आरम्भः पश्चात् बुद्ध्या हि तस्य परिपुष्टता समायाति । तन्मतानुसारं ##Knowledge begins with sense and ends in reason ## . sarve प्रत्यया आत्मजाताः । देकार्त\-स्पिनोजावत् लाइविनित्सः अपि बुद्धिवादी आसीत् । देकार्तः द्वैतवादी, स्पिनोजा अद्वैतवादी,लाइविनित्स द्वैताद्वैतवादी आसीत् । मोनाडेषु अतीत\-वर्त्तमान\-भूतादीनि सर्वाः घटनाः सम्मिलिता भवन्ति । मोनाड आत्माश्रयी अणुविशेषो यत्र विश्वं सम्मिलितम् । मोनाडाः संख्यया बहवः । समोपादानेन निर्मिता अविच्छिन्नशृंखलया क्रमबद्धा शुद्धचैतन्यशक्तिकेन्द्रस्वरूपाः स्वयंसंचालिता तिष्ठन्ति । एषु प्रत्येकः स्वतन्त्रः अद्वितीयः भिन्नश्च । मुख्यतः एषु त्रिविधो भेदः स्वीक्रियते । सर्वे भेदा आपेक्षिकाः । एकजातीया अणवः साधारणाः स्वल्पचेतनाः ## Bare मोनद् ## एतेषां प्रत्यक्षमस्पष्टम् । द्वितीयाः सचेतनाः । पशुपक्षिणां देहगठनसहायकाः । एतेषां प्रत्यक्षं प्राञ्जलमपेक्षाकृतं स्पष्टम् । अन्तिमा न चेतना अपितु आत्मसचेतना ##Rational मोनद् ## एव । मनुष्या दैवीसत्तासंपन्नाश्च एषु अन्तर्भुक्ता भवन्ति । यस्मिन् चिदणौ चैतन्यं सुप्तं स जडः यस्मिंश्च जाग्रत् स आत्मा । एको व्यक्तिः असंख्य\-चिदणूनां समाहारः । अस्मिन् समुदाये एकः प्रमुखश्चिदणुः विद्यते । ज्ञानमीमांसा\- ईश्वरवादविषये लाइविनित्सः प्लेटो\-स्पिनोजादिमतेषु बहु प्रभावितः । प्लेटोः pratyayatantre shubhapratyayasya ##idea of god ## shikharatvena निर्दिष्टः । यं प्रति सर्वे आकृष्टा भवन्ति । स्पिनोजामते तत्त्वमेकं परमसत्यम्,तत्तु ईश्वरस्वरूपम् । अन्ये सर्वे जीवाः क्षणभंगुरा अनित्याश्च । ननु ईश्वर\-मोनड अनयोर्मध्ये संयोगो नास्ति चेत्तर्हि द्वयोर्मध्ये पूर्वस्थापित\-पारस्परिकः सम्बधाभावः सिद्ध्यति । तत्कथं ईश्वरो मोनाडस्य निर्माताभवितुमर्हति ? उच्यते\- मोनडवादे ईश्वरो न त्यक्तः, तत्प्रतिविम्बत्वात् । सर्वे मोनाडाः ईश्वरस्य प्रतिविम्बरूपेण स्वीकृताः । सर्वे ईश्वराधीना ईश्वरसृष्टाश्च । ननु शुभसंकल्पी ईश्वरः सृष्टिकर्ता चेत्कथं संसारे अशुभोद्भवः ? उच्यते\- सर्वशक्तिमता ईश्वरेण सर्वं विचार्य्य साधु संपादितम् । अत्र अशुभत्वं नाम न शुभवैपरीत्यम् । shubhameva sat | ##Evil is foil to the god ## अर्थात् अशुभतुलनया हि शुभं सम्भाव्यते, नान्यथा । शरीरकष्टादयः सीमितजीवानां कृते अनिर्वार्य्यमेव । नैतिकानि अशुभानि स्वेच्छा\-स्वातन्त्र्यादीनां दुरुपयोगेन समायान्ति । अतः ## God does not will, but allows moral evil ## | ityuktiratra prashasyate | समतालवादः\- इमे चिदणवो गवाक्षहीनाः अर्थात् एषु वाह्यपदार्थानां प्रवेशो बाध्यते । ईश्वरद्वारा अन्येषु चिदणुषु कार्य्यं स्वतः जायते । यथा शरीरकार्यं पूर्वनिर्दिष्टरूपेण प्रचलति तथैव आत्मकेन्द्रेपि बोध्यः । द्वयोर्मध्ये पूर्वस्थापित एकतन्त्रता ## pre-established Harmony ## vidyate | यथा एकसमयसंचालित\-घटिकायन्त्रयोर्मध्ये कदाचित् समयान्तरं नास्ति तथात्मशरीरकेन्द्रयो संचालने भेदाभावः स्वीकर्त्तव्यः । लाइविनित्समतेन देहः स्वल्पचेतनः सामान्यचिदणूनां समाहारः, मनश्च अपेक्षाकृतश्चेतन एकश्चिदणुविशेषः । राज्ञी मधुमक्षिका यथा अन्येषां मधुमक्षिकाणां निर्देशको भवति तथा मनसः देह\-संचालने मुख्यभूमिका विद्यते । अनयोर्मध्ये समतालवादः समायाति । एकस्मिन् समये चिदणुषु सहयोगिता अस्ति । फलतः चिदणुषु पारस्परिका समतालिका क्रिया इति सिद्धा । ननु चिदणवः परस्परस्य व्यावर्त्तकः तत्कथं तेषु संसर्गः ? यदि नास्ति चेत् कथं समतालिकाः ? उच्यते\- स्वयं सक्रियत्वात्तेषाम् । सत्तागतसामञ्जस्यहेतोः बहिप्रभावं विना प्रत्येकेषु एकस्मिन् समये कार्यारम्भो दृश्यते । एतस्मादिमे समकालिकाः समतालिका वेति उच्यन्ते । अनेन समतालवादेन पूर्वसंगतिवादेन वा देहात्मनोः संगतिः साध्यते । आत्मा स्वनियमेन देहश्च स्वनियमेन संचालितौ भवतः । प्राक्प्रतिष्ठित संगतिहेतोरनयोः क्रियासामञ्जस्यं सिद्ध्यति । यद्वा भिन्नरूपाणि विविध वाद्ययन्त्राणि भिन्न\-भिन्न स्वरयुक्तानि भवन्ति किन्तु संगीतकाले एकसंगतिं साधयन्ति तथैव चिदणवः पूर्वसाधित सामञ्जस्यवशात् समतालीया उच्यन्ते । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः पुरी ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}