श्रीखण्डखण्डषट्पदी

श्रीखण्डखण्डषट्पदी

श्रीखण्डखण्डः प्रतिभाति शिल्पिवरेण चित्रीकृतसर्वगात्रः । लताविकारैरपि पक्षिशाखामृगैश्च सुग्रीवपुरीव रम्या ॥ १॥ कीशावृतत्वेन विभासमानः श्रीखण्डखण्डः कृतचित्रशिल्पः । विभाति मच्चेतसि नूनमद्य लङ्केव शाखामृगसन्निरुद्धा ॥ २॥ वस्त्वेकमेव प्रतिभाति नाने- त्यारम्भणादिश्रुतिसिद्धमर्थम् । श्रीखण्डखण्डः परिदृश्यमानो लतामृगाकारतया व्यनक्ति ॥ ३॥ शाखामृगाकारतया विभान्ती चातुर्यतः शिल्पिवरस्य नूनम् । श्रीखण्डवृक्षस्य विचित्रमेत- त्कीशस्य शाखामृगतां व्यनक्ति ॥ ४॥ श्रीखण्डखण्डोऽपि मुदं तनोति किं श्रीसमस्तैक्यविबोधमेषः । समीक्षकाय प्रतनोति नूनं श्रीखण्डखण्डो बहुचित्रशिल्पः ॥ ५॥ श्रीखण्डखण्डोऽन्तररूप एव बहिश्च नानाविधरूपभाक्च । विचार्यमाणोत्तरसारबुद्धिं बाह्येषु भावेषु तनोति शीघ्रम् ॥ ६॥ आकण्ठमापीय मरन्दवृन्दं विनिर्गता मद्वदनाब्जमध्यात् । श्रीखण्डखण्डस्य गृहीतुकामा नूनं सुगन्धं वरषट्पदीयम् ॥ ७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीस्वण्डखण्डषट्पदी सम्पूर्णा । Proofread by PSA Easwaran
% Text title            : khaNDakhaNDaShaTpadI
% File name             : khaNDakhaNDaShaTpadI.itx
% itxtitle              : khaNDakhaNDaShaTpadI (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : khaNDakhaNDaShaTpadI
% Category              : misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, ShaTpadI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org