% Text title : kalahapriyaH nAradaH from Gargasamhita % File name : kalahapriyaHnAradaHgargasamhitA.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Vishwas Bhide vrbhide at rediffmail.com % Proofread by : Vishwas Bhide, PSA Easwaran % Description-comments : gargasamhitA % Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/ % Latest update : February 3, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kalahapriyaH nAradaH ..}## \itxtitle{.. kalahapriyaH nAradaH ..}##\endtitles ## श्रीगर्ग उवाच \- एवं ते व्यासवचनात्सपत्नीका द्विजा नृपाः ॥ 1॥ आनेतुं गोमतीतोयं प्रययुर्बद्धपल्लवाः । देवकीं रोहिणीं कुन्तीं गान्धारीं च यशोमतीम् ॥ 2॥ पुरस्कृत्य तु जग्राह कुम्भो भैष्म्या युतो हरिः । तथा रामस्तु रेवत्या सस्त्रीका येऽपि भूमिपाः ॥ 3॥ सुवर्णरौप्यकलशैः सपुष्पैश्च सपल्लवैः । रुक्मिण्या सहितं यान्तं कृष्णं दृष्ट्वा समागमे ॥ 4॥ नारदः कलहं कर्तुं सत्यभामागृहं ययौ । दृष्ट्वा चैकां हरेर्भार्यां सम्पृष्टः स तयाब्रवीत् ॥ 5॥ नारद उवाच \- आदरं सदने नास्ति सत्राजितसुते तव । गतः कृष्णस्तु रुक्मिण्या चाहर्तुं गोमतीजलम् ॥ 6॥ बहुभिर्याचिता त्वं तु पारिजातकहारिणी । कृष्णसङ्कल्पकरणी मणियुक्ता च मानिनी ॥ 7॥ ईदृशीं त्वां वरारोहां गरुडोपरि गामिनीम् । विहाय भैष्म्या श्रीकृष्णः शोभां द्रष्टुं जगाम ह ॥ 8॥ यस्याः पुत्रश्च प्रद्युम्नो यस्याः पौत्रोऽनिरुद्धकः । सा दर्शयति भो मातर्वार्तां मानं च गौरवम् ॥ 9॥ गर्ग उवाच \- इति श्रुत्वा प्राणनाथं रुक्मिण्या सहितं गतम् ॥ 10॥ रुरोद दुःखिता राजन्सत्यभामा रुषान्विता । तदैव कृष्णो भगवाञ्ज्ञात्वा नारदचेष्टितम् ॥ 11॥ सत्यभामागृहं शीघ्रं रुपेणैकेन चागतम् । गत्वा प्रत्याह वचनं सर्वज्ञाता रमेश्वरः ॥ 12॥ न गतोऽहं समाजे वै रुक्मिण्या सहितः प्रिये । आगतो भोजनं कर्तुं गतो रामश्च भार्यया ॥ 13॥ इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गता । भीतो नारद उत्थाय गेहं चान्यं जगाम ह ॥ 14॥ गत्वा जाम्बवतीगेहं तस्याग्रे सर्वमब्रवीत् । श्रुत्वा हसन्ती सा प्राह मृषा मा वद हे मुने ॥ 15॥ करोति शयनं गेहे श्रीनाथो भोजनान्तरे । इति श्रुत्वा शङ्कितस्तु त्वरं निर्गत्य नारदः ॥ 16॥ मित्रविन्दागृहे गत्वा प्रत्युवाच विलोकयन् । नारद उवाच \- न गतासि नृपस्थानं मातर्गेहे स्थितासि किम् ॥ 17॥ आहर्तुं गोमतीतोयं प्रयाति यत्र माधवः । भैष्मीं सत्यां जाम्बवतीं सह नेष्यति तत्र वै ॥ 18॥ मित्रविन्दोवाच \- केशवस्य प्रियाः सर्वा गन्तासौ यां विहाय च । सा न जीवति कृष्णस्तु पौत्रं लालयति गृहे ॥ 19॥ ततो मुनिः समुत्थाय सर्वाणि मन्दिराणि च । बभ्राम कृष्णभार्याणां सकृष्णानीत्यमन्यत ॥ 20॥ पुनर्विचार्य देवर्षिर्गोपीनां मन्दिराणि च । प्रययौ कथितुं वार्तां राधिकायै च मानद ॥ 21॥ तत्र दीव्यन्तमक्षैश्च राधया नन्दनन्दनम् । गोपीभिः सहितं वीक्ष्य ऋषिर्गन्तुं मनो दधे ॥ 22॥ तदैव कृष्ण उत्थाय गृहीत्वा पाणिना मुनिम् । तत्रैव स्थापयामास पूजयित्वा यथाविधि ॥ 23॥ श्रीकृष्ण उवाच \- किं करिष्यसि विप्रेन्द्र वृथा भ्रमसि मोहितः । गेहे गेहे स्वपत्नीएनां मया त्वं तु विलोकितः ॥ 24॥ मया धृतानि रूपाणि त्वद्भयादृषिसत्तम । नाहं दास्ये दमं तुभ्यं विप्रत्वात्प्रार्थयाम्यहम् ॥ 25॥ सर्वेषां चैव देवोऽहं मम देवाश्च ब्राह्मणाः । ये द्रुह्यन्ति द्विजान्मूढाः सन्ति ते मम शत्रवः ॥ 26॥ ये पूजयन्ति विप्रांश्च मम भावेन भूजनाः । ते भुञ्जन्ति सुखं चात्र ह्यन्ते यास्यन्ति तत्पदम् ॥ 27॥ मायया मम पुर्यां त्वं मोहितश्चापि मा खिदः । सर्वे मुह्यन्ति देवर्षे ब्रह्मरुद्रादयः सुराः ॥ 28॥ इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः । आययौ मण्डपे तूष्णीं भूत्वा ऋत्विग्जनैर्वृते ॥ 29॥ अथ ते गोमतीतीरं जग्मुः कृष्णादयो नृपाः । रुक्मिण्याद्याः स्त्रियश्चैव वादित्रैर्विविधैरपि ॥ 30॥ नारीणां चैव वृन्देन गायन्तीनां हरेर्यशः । वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः ॥ 31॥ पूजयित्वा जलसुरान्व्यासः सार्द्धं मया मुनिः । कलशं तोयसंयुक्तमनसूयाकरे ददौ ॥ 32॥ ततश्च जगृहुः कुम्भान् रेवत्याद्याश्च योषितः । नोत्थिताः कलशाः सर्वे कोमलैश्च करैरपि ॥ 33॥ धारयन्ति कथं कुम्भं पुष्पभारेण पीडिताः । ततश्च जहसू राज्ञो नृपाणां च परस्परम् ॥ 34॥ कथं यामो यज्ञवाटमित्यूचुः कलशैर्विना । रुक्मिण्याद्याः स्त्रियः सर्वास्ता ऊचुर्मनसा हरिम् ॥ 35॥ हे श्रीकृष्ण जगन्नाथ भक्तकष्टविनाशन । सबलस्त्वं चक्रधारी ह्यस्मान्पालय सङ्कटे ॥ 36॥ एवं ब्रुवन्त्यो जगृहुः सकलान्भारवर्जितान् । स्वे स्वे शिरसि सन्धाय संयुक्तैर्मणिमौक्तिकैः ॥ 37॥ यज्ञवाटं समाजग्मुर्नार्यः शीघ्रं सभर्तृकाः । यत्र भेर्यश्च शङ्खाद्या वाद्यन्ते पणवादयः ॥ 38॥ आनीय गोमतीतोयं प्रापितास्तत्र ते नृप । श्यामकर्णेन सहिता यत्र वै यादवेश्वरः ॥ 39॥ इति श्रीगर्गसंहितायां हयमेधखण्डे गोमतीजलानयनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55॥ ## Garga Samhita, Hayamedhakhanda, Adhaya 55 verses 27-65 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}