कृषीवलगीतम्

कृषीवलगीतम्

कृषीवलोऽहं विख्यातेऽस्मिन् मम भारतदेशे । सर्वेषामभ्युदयं कर्तुं सततमहं प्रयते ॥ ध्रु.॥ इयं मदीया भारतमाता तस्याः सुसुतोऽहम् । व्रतं गृहीतं तत्सेवाया एतन्मेऽभितम् ॥ १॥ उटजं क्षेत्रं वृषभावेतौ कपिला धेनुरियम् । क्षेत्रं वापी जलपरिपूर्णा सर्वं मे सुधनम् ॥ २॥ सर्वकार्यपरतन्त्रे नगरे सौख्यं को लभते ? स्वावलम्बनात् सर्वं मन्ये सुलभं मम हस्ते ॥ ३॥ यत्नं कृत्वा धनं लभेऽहं सुलभा मे निद्रा । उद्यमशीलाः सततं वर्ते न च कदापि तन्द्रा ॥ ४॥ सत्यमहिंसा दीर्घोद्योगो जनसेवा सततम् । राष्ट्राभ्युदयं कामयमाना आदिशक्तितत्त्वम् ॥ ५॥ विद्या-संस्कृति-शास्त्रकलानां महदाद्यं स्थानम् । सर्वाग्रसरं सदा विजयतां मम भारतराष्ट्रम् ॥ ६॥ - (सं) लक्ष्मीकान्तजाम्बोरकरः
% Text title            : Krishivala Gitam
% File name             : kRRiShIvalagItam.itx
% itxtitle              : kRiShIvalagItam
% engtitle              : kRRiShIvalagItam
% Category              : misc, sanskritgeet, bAlakavitA
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Lakshmikant Jamborakara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : NCERT Book
% Indexextra            : (Text, Video)
% Acknowledge-Permission: Sanskrit Promotion Foundation https://www.samskritpromotion.in
% Latest update         : September 7, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org