जयोऽस्तु ते श्रीमहन्मङ्गले

जयोऽस्तु ते श्रीमहन्मङ्गले

जयोऽस्तु ते श्रीमहन्मङ्गले शिवास्पदे शुभदे । स्वतन्त्रते भगवति! त्वामहं यशोयुतां वन्दे ॥ ध्रु॥ राष्ट्रस्य चैतन्यमूर्तिस्त्वं नीतिः सम्पदां च । स्वतन्त्रते भगवति! श्रीमती राज्ञी त्वं तासाम् ॥ परवशतायाः नभसि त्वं हि आकाशे निवसन्ती । स्वतन्त्रते भगवति । चन्द्रिका नितरां प्रभासि ॥ १॥ कपोलोपरि कुसुमीयो वा, कुसुम-कपोले वा । स्वतन्त्रते भगवति! त्वं हि यः विलसति सः रक्तिमा । त्वं सूर्यस्य तेजः, वारिधेः गाम्भीर्यमपि त्वम् । स्वतन्त्रते भगवति! अन्यथा ग्रहणबाधितौ तौ ॥ २॥ मोक्षः मुक्तिश्च तवैव रूपे, त्वामेव वेदान्ते । स्वतन्त्रते भगवति! योगिनः परब्रह्म वदन्ति ॥ स्वतन्त्रते भगवति सर्वं तव सहचारि आसीत् ॥ ३॥ हे अधमरक्तरञ्जिते, सुजनपूजिते । श्री-स्वतन्त्रते श्री-स्वतन्त्रते श्री-स्वतन्त्रते । त्वदर्थं मरणं जननं त्वां विना हि जननं मरणम् । त्वां सकल-चराचरं शरणम्, चराचरं शरणम् । श्री-स्वतन्त्रते श्री-स्वतन्त्रते श्री-स्वतन्त्रते । जयोऽस्तु ते श्रीमहन्मङ्गले ॥ ४॥ स्वातन्त्र्यवीर सावरकरविरचितं मराठी गीतस्य संस्कृतानुवादः जयोऽस्तु ते संस्कृतानुवाद - राजेन्द्र भावे Translated from Hindi to Sanskrit by Rajendra Bhave
% Text title            : Jayoastute Shri Mahan Mangale
% File name             : jayostuteshrImahanmangale.itx
% itxtitle              : jayo.astute shrImahanmaNgale (svAtantryavIra sAvarakaravirachita marAThI gItasya sa.nskRitAnuvAdaH)
% engtitle              : jayostuteshrImahanmangale
% Category              : misc, sanskritgeet, devii, devI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : V. D. Sawarkar, Sanskrit translation by Rajendra Bhave
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video)
% Latest update         : September 5, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org