जय भारतभूमे !

जय भारतभूमे !

गङ्गायमुना कावेरीकृष्णागोदाचलवीचियुते शिप्राशाबरमतीनर्मदागण्डकतुङ्गतरङ्गयुते शोणचनाबविपाशासरयूब्रह्मपुत्रकल्लोलकरे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १॥ पूर्वापरजलनिधिप्रक्षालितकेरलतामिलनाडुपदे एलाललितलवङ्गलतापरिवर्द्धितविहगां मोदमदे विन्ध्यहिमालयसह्यमलय पारसगिरिनारावलीधरे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २॥ बोकारो-राउरकेला-स्वनबधिरीकृतदिग्गजकर्णे, तारापुरसंयन्त्र-भिलाईवीरभद्र-भास्वरवर्णे भव्य-बरौनी-मथुरातैलविशोधकीर्तिप्रकाशयुते ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ३॥ वृत्तिहीन-निर्धन-शोषितमानवपरिसान्त्वनयत्नपरे ! भिन्नजातिकुलधर्मवर्णलोकैक्यापादनयत्नपरे लोकतन्त्रपरिरक्षणशीले अशरणशरण विधानकरे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ४॥ ग्रामयुते ! पुरखेटयुते ! बहुनगरयुते ! नरनारियुते ! नेतृयुते ! अभिनेतृयुते ! कविकोविदविद्वद्यथयुते? योगियुते ! बहुभोगियुते ऽमितकलायुते ! बहुपर्वधरे ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ५॥ काशी मथुरापुरीद्वारकाहरिद्वारमाहात्म्ययुते सेतुबन्धकन्याकुमारिकागङ्गासागरकीर्तियुते बदरीनाथ-वैष्णवी-ज्वालाहेमकुण्डशुभयशोधरे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ६॥ नवजलधरवर्षितकोलालसमेधितकर्षकवृन्दवृते शरणागतपरिपालन शस्यश्यामलवसनवृते सर्षपपुष्प-रसालमुकुलसंवर्द्धितप्रियपिकमोदमदे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ७॥ ताशकन्दशिमलानुबन्धदर्शितशान्त्यनुरागोद्रेके'' सीमान्तेषु प्रख्यापितनिजभटरणविजगीषोद्रेके हरिकोट्टा-पोखरणप्रसारितनिजविज्ञानोन्नतिगाथे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ८॥ कालिदास तुलसी कम्बन गालिब रवीन्द्ररसखानयुते ! पम्परन्नजयदेवसूर विद्यापतिपन्तप्रसादनुते ! ब्रह्मानन्दसहोदररसमज्जनकोविदकविकाव्यधरे ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ९॥ शेषमहेशदिनेश सुरेश रमेशप्रदर्शित निजलीले मधुकैटभदशवदनकंसमुरवृत्रासुर शिशुपालकले शिबिदधीचिप्रह्लादहरिश्चन्द्रादिचरित्रोज्ज्वलशोभे ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १०॥ गिद्दा भङ्गड़ा रास-चर्चरीलोकनृत्यहृतजनचित्ते भरतनाट्य-कत्थक-कथाकलीनृत्यतरङ्गित निजचित्ते घेर-डाँडियारास-विनर्तितनरनारीचय के लिधरे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ ११॥ कुम्भ-सोनपुर-नासिकमेलारथयात्रा विस्तृतकृत्ये वैशाखी-विजया-पोङ्गलहोली-दीपालीकृत नृत्ये क्रिसमस-ईद मुबारक कोजागिरीपूर्णिमाह्लादयुते जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १२॥ अगणितमन्दिर मस्जिदगिरिजागृह जिन गेहगुरुद्वारे ! नवनवमठसमाजसंस्थे नानाविधकुललोकाचारे ! अगुणसगुणप्रणिधानशुभे जय भक्तिज्ञानकर्मभूमे ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १३॥ हीराकुण्ड-भाखड़ा-नागलनागार्जुनसागरबन्धे प्रसृतकुशेशयकेतकपाटलललितलवङ्गलतागन्धे जीवनदायिनि ! विद्युद्दायिनि ! प्रकृतिप्रमोदकलाभूमे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १४॥ रामकृष्ण गौतम गान्धीनेहरू रवीन्द्रप्रेरितलोके मानस-बीजक-थिरुक्कुरल भारत-रामायण-हृतशोके ! सत्त्वोद्रेकयुते कविकर्मयुते लोकाराधनभूमे ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १५॥ नवलरसालमुकुलसौरभभावितभृङ्गालीगानधरे ! चम्पकबकुलनागकेसरपाटलपाटीरामोदधरे शीतलमन्द सुगन्धसमीरे ! धृतकेकी कोकिलकीरे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १६॥ आम्रलकुचकदलीनारङ्गकसेवास्वादकविहगयुते अभ्र लिहयन्त्रालयचिमनीधूमैर्मलिनीकृतककुभे यवगोधूमशालिचणकक्षेत्रैः शस्यश्यामलैर्युते ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १७॥ नग्नबुभुक्षितवासविहीनजनानामेकाश्रयभूते जटिलप्रपञ्चप्रताडितवृत्तिविहीन जनैकाश्रयभूते ! अशरणशरणास्पदभूते सन्तोषमौनमौखर्ययुते जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ १८॥ दारिद्र्यानलदग्धदेहजीवौघोद्धारणयत्नपरे शोषित कर्षककामिकपीडोन्मूलन हेत्वाक्रन्दकरे जय जय हे युद्धाग्निविरोधिनि ! जय जय पञ्चशीलभूमे ! जय जय जय हे भारतभूमे ! जय जय भारतभूमे ! ॥ १९॥ जागृतिशीले ! क्रान्तिविलासे! कान्तियुते ! सम्मानयुते ! विद्वत्तोषिणि ! मानसपोषिणि ! समरविरोषिणि ! शान्तियुते ! सत्याहिंसापरहित करुणासर्वंसहता-प्रीतिधरे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २०॥ जय हरिनामामृततृप्ते जय प्रेयः श्रेयः साधनिके ! ब्राह्मक्षात्रप्रभापूरे व्यापारयुतेऽमित कर्मयुते त्यागभोगभूमे जय जय जय ``जनगणमन'' जयगानयुते ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २१॥ गङ्गायमुनासरयूवरुणावीचिपवित्रीकृततीर्थे उपकाशी-काशी-प्रयागलक्षित विहस द्विद्यातीर्थे विश्वनाथ-बदरीविशाल राघवयादवपूजाशीले जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २२॥ वायु-भूमि-जलयानगणैर्दशितनिजशक्तिभरालोके ! टैङ्क तोप गर्जनप्रख्यापितनिजबल भूतिभरालोके नित्यनवीनोपग्रहमोक्षणप्रभृतिप्रदर्शितवर्चस्वे जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २३॥ तव वृन्दाविपिने विहरति कृष्णो गोपीजनमुदकारी तव कैलासे हरति हरो मन्मथविषमहिमालाधारी तव साकेते क्रीडति रामो मिथिलायां जनककुमारी जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २४॥ दलपरिवर्तनकारिनेतृनिन्दां कुर्वाणास्तव लोकाः राष्ट्रभक्तिमीश्वरपूजामनिशं मन्वानास्तव लोकाः दुरवस्थां समूलमुन्मूलयितुं कृतकल्पास्तव लोकाः जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २५॥ त्वयि गायति शङ्करपादश्रीः ``भज गोविन्दं मूढमते ! ``सिया राममय सब जग जानी'' त्वयि तुलसीदासो ब्रूते भक्तास्त्वयि गायन्ति निमीलितनेत्रा ``जय जगदीश हरे'' ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २६॥ गौरवशालिनि मोदप्रदायिनि प्रकृतिनटीलीलाभूमे चतुर्वर्गफलदायिनि भगवन्नामरूपलीलाभूमे श्रमशक्तेरुल्लास विधायिनि रमाकान्तशुक्लाभिनुते जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २७॥ परिमितशब्दैरमितगुणान् गायामि कथं ते वद पुण्ये ! चुलुके जलधिं तुङ्गतरङ्गं करवाणि कथं वद धन्ये ! जय सुजले सुफले वरदे विमले कमला-वाणी-वन्द्ये ! जय जय जय हे भारतभूमे ! जय जय जय भारतभूमे ! ॥ २८॥ जय भारतभूमे ! (संस्कृतकाव्यम्) रचना - डाॅ. रमाकान्त शुक्लः Proofread by Mandar Kulkarni
% Text title            : Jaya Bharatabhume !
% File name             : jayabhAratabhUme.itx
% itxtitle              : jaya bhAratabhUme ! (ramAkAntashuklena virachitaM gItam)
% engtitle              : jaya bhAratabhUme !
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Ramakant Shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Acknowledge-Permission: Dr. Ramakant Shukla, Devavani Parishad, Delhi
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org