% Text title : Jambudvipe Navavarsha Varnanam from Brahmanda Mahapurana % File name : jambUdvIpenavavarShavarNanam.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : Brahmanda Mahapurana वायुप्रोक्तं पूर्वभागः . अनुषन्गपादः \- 2. अध्यायः 15 % Latest update : November 12, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jambudvipe Navavarshavarnanam in Brahmandapurana ..}## \itxtitle{.. ब्रह्माण्डमहापुराणान्तर्गते जम्बूद्वीपे नववर्षवर्णनम् ..}##\endtitles ## सूत उवाच \- एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः । पप्रच्छ नियतं सूतं पृथिव्युदधिविस्तरम् ॥ 1॥ कति द्वीपा समुद्रा वा पर्वता वा कति स्मृताः । कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ 2॥ महाभूतप्रमाणं च लोकालोकं तथैव च । पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा । एतत्प्रब्रूहि नः सर्वं विस्तरेण यथार्थतः ॥ 3॥ हन्त वोऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम् ॥ 4॥ सङ्ख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् । द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ॥ 5॥ न शक्यन्ते क्रमेणेह वक्तुं यैः सततं जगत् । सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ॥ 6॥ तेषां मनुष्यास्तर्क्केण प्रमाणानि प्रचक्षते । अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ॥ 7॥ प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते । नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ॥ 8॥ विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत । शतमेकं सहस्राणां योजनाग्रात्समन्ततः ॥ 9॥ नानाजनपदाकीर्णः पुरैश्च विविधैश्शुभैः । सिद्धचारणसङ्कीणः पर्वतैरुपशोभितः ॥ 10॥ सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः । पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः ॥ 11॥ जम्बूद्वीपः पृथुः श्रीमान् सर्वतः पृथुमण्डलः । नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः ॥ 12॥ लवणेन समुद्रेण सर्वतः परिवारितः । जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥ 13॥ प्रागायताः सुपर्वाणः षडिमे वर्षपर्वताः । अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ 14॥ हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् । सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान् ॥ 15॥ चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमः स्मृतः । द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि ॥ 16॥ वृत्ताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः । नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः ॥ 17॥ नाभिबन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः । पूर्वतः श्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत् ॥ 18॥ पार्श्वमुत्तरतस्तस्य रक्तवर्णः स्वभावतः । तेनास्य क्षत्त्रभावस्तु मेरोर्नानार्थकारणात् ॥ 19॥ पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते । भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः ॥ 20॥ तेनास्य शूद्रभावः स्यादिति वर्णाः प्रकीर्त्तिताः । वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ 21॥ नीलश्च वैदूर्यमयः श्वेतः शुक्लो हिरण्मयः । मयूरबर्हवर्णस्तु शातकौम्भश्च शृङ्गवान् ॥ 22॥ एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ 23॥ मध्ये त्विलावृतं नाम महामेरोः समन्तमः । नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत् ॥ 24॥ मध्ये तस्य महामेरुर्विधूम इव पावकः । वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ 25॥ वर्षाणि यानि षट् चैव तेषां ये वर्षपर्वताः । द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात् ॥ 26॥ जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते । योजनानां सहस्राणि शतं द्वावायतौ गिरी ॥ 27॥ नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा ॥ 28॥ नवती द्वे अशीती द्वे सहस्राण्यायतास्तु तैः । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ 29॥ प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु । सन्ततानि नदीभेदैरगम्यानि परस्परम् ॥ 30॥ वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः । इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥ 31॥ हेमकूटं परं ह्यस्मान्नाम्ना किम्पुरुषं स्मृतम् । नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ॥ 32॥ हरिवर्षात्परं चापि मेरोश्च तदिलावृतम् । इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥ 33॥ रम्यकात्परतः श्वेतं विश्रुतं तद्धिरण्मयम् । हिरण्मयात्परं चैव शृङ्गवत्तः कुरु स्मृतम् ॥ 34॥ धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ 35॥ अर्वाक् च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम् । परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम् ॥ 36॥ वेद्यर्द्धे दक्षिणे त्रीणि त्रीणि वर्षाणि चोत्तरे । तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम् ॥ 37॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । उदगायतो महाशैलो माल्यवान्नाम नामतः ॥ 38॥ योजनानां सहस्रं तु आनील निषधायतः । आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ 39॥ तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामतोऽथ विस्तारान्माल्यवा निति विश्रुतः ॥ 40॥ परिमण्डलयोर्मेरुर्मध्ये कनकपर्वतः । चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः ॥ 41॥ सुमेरुः शुशुभे शुभ्रो राजवत्समधिष्ठितः । तरुणादित्यवर्णाभो विधूम इव पावकः ॥ 42॥ योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः । प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ॥ 43॥ शरावसंस्थितत्वात्तु द्वात्रिंशन्मूर्ध्निविस्तृतः । विस्तारात्त्रिगुणस्तस्य परिणाहः समन्ततः ॥ 44॥ मण्डलेन प्रमाणेन त्र्यस्रे मानं तदिष्यते । चत्वारिंशत्सहस्राणि योजनानां समन्ततः ॥ 45॥ अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्त्तितम् । चतुरस्रेण मानेन परिणाहः समन्ततः ॥ 46॥ चतुःषष्टिसहस्राणि योजनानां विधीयते । स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥ 47॥ भुवनैरावृतः सर्वो जातरूपमयैः शुभैः । तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ॥ 48॥ शैलराजे प्रदृश्यन्ते शुभाश्चाप्सरसां गणाः । स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ॥ 49॥ चत्वारो यस्य देशा वै चतुःपार्श्वेष्वधिष्ठिताः । भद्राश्वा भरताश्चैव केतुमालाश्च पश्चिमाः ॥ 50॥ उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः । गन्धमादनपार्श्वे तु परैषाऽपरगण्डिका ॥ 51॥ सर्वर्त्तुरमणीया च नित्यं प्रमुदिता शिवा । द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात् ॥ 52॥ आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः । तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः ॥ 53॥ तत्र काला नराः सर्वे महासत्त्वा महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वास्ताः प्रियदर्शनाः ॥ 54॥ तत्र दिव्यो महावृक्षः पनसः षड्रसाश्रयः । ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ॥ 55॥ तस्य पीत्वा फलरसं जीवन्ति च समायुतम् । पार्श्वे माल्यवतश्चापि पूर्वेऽपूर्वा तु गण्डिका ॥ 56॥ आयामादथ विस्ताराद्यथैषापरगण्डिका । भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः ॥ 57॥ भद्र शालवनं चात्र कालाम्रस्तु महाद्रुमः । तत्र ते पुरुषाः श्वेता महोत्साहा बलान्विताः ॥ 58॥ स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः । चन्द्र प्रभाश्चन्द्र वर्णाः पूर्णचन्द्र निभाननाः ॥ 59॥ चन्द्रशीतलगात्र्यस्ताः स्त्रिय उत्पलगन्धिकाः । दशवर्षसहस्राणि तेषामायुरनामयम् ॥ 60॥ कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः । दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च ॥ 61॥ वर्षं रमणकं नाम जायन्ते तत्र मानवाः । रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ 62॥ शुक्लाऽभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः । तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान् ॥ 63॥ तस्यापि ते फलरसं पिबन्तो वर्त्तयन्ति वै । दशवर्षसहस्राणि शतानि दश पञ्च च ॥ 64॥ जीवन्ति ते महाभागाः सदात्दृष्टा नरोत्तमाः । दक्षिणे वै शृङ्गवतः श्वेतस्याप्युत्तरेण च ॥ 65॥ वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी । महाबलाः सुतेजस्का जायन्ते तत्र मानवाः ॥ 66॥ यक्षा वीरा महासत्त्वा धनिनः प्रियदर्शनाः । एकादशसहस्राणि वर्षाणां ते महौजसः ॥ 67॥ आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च । यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः ॥ 68॥ तस्य पीत्वा फलरसं ते जीवन्ति निरामयाः । त्रीणि शृङ्गवतः शृङ्गाण्युच्छ्रितानि महान्ति च ॥ 69॥ एकं मणिमयं तेषामेकं चैव हिरण्मयम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ 70॥ उत्तरे वै शृङ्गवतः समुद्रस्य च दक्षिणे । कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ 71॥ तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ 72॥ सर्वकामप्रदास्तत्र केचिद्वृक्षा मनोरमाः । गन्धवर्णरसो पेतं प्रक्षरन्ति मधूत्तमम् ॥ 73॥ अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ 74॥ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसम्पन्ना न्निष्पङ्का नीरजा शुभा ॥ 75॥ देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसम्पन्नाः सर्वे च स्थिरयौवनाः ॥ 76॥ मिथुनानि प्रसूयन्ते स्त्रियश्चाप्सरसः समाः । तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम् ॥ 77॥ मिथुनं जायते सद्यः समं चैव विवर्द्धते । समं शीलं च रूपं च प्रियता चैव तत्समा ॥ 78॥ अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः । अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ 79॥ त्रयोदशसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ 80॥ ॥ इति ब्रह्माण्डमहापुराणे जम्बूद्वीपे नववर्षवर्णनम् ॥ ॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः \- 2| अध्यायः 15 \- पृथिव्यायामविस्तरः ॥ ## Notes: .. ब्रह्माण्डमहापुराणम् . वायुप्रोक्तं पूर्वभागः . अनुषङ्गपादः - 2. अध्यायः 15 - पृथिव्यायामविस्तरः .. Brahmāṇḍa Mahā-Purāṇa ##brahmANDa mahApurANa ##; in this chapter has the description about the spread of the nine Varṣa ##varSha ## (parts of Land separated by Mountain Ranges, akin to subcontinents) viz; Il̤āvṛtavarṣa ##इळावृतवर्ष##, Ramyakavarṣa ##रम्यकवर्ष ## / Ramaṇakavarṣa ##रमणकवर्ष##, Hairaṇyavatvarṣa ##हैरण्यवत्वर्ष ## / Hiraṇmayavarṣa ##हिरण्मयवर्ष##, Kuruvarṣa ##कुरुवर्ष##, Harivarṣa ##हरिवर्ष##, Kimpuruṣavarṣa ##किम्पुरुषवर्ष##, Bhadrāśvavarṣa ##भद्राश्ववर्ष##, Ketumālā ##केतुमाला##, and Bhāratavarṣa ##भारतवर्ष ## (Haimavatavarṣa ##हैमवतवर्ष ## / Himavatavarṣa ##हिमवतवर्ष##) - that together constitute Jambūdvīpa ##jambUdvIpa ## - one of the seven dvīpa ##saptadvIpa ## (akin to continents). The main Mountain Ranges demarcating these lands are known as the Varṣa-Parvata ##varShaparvata##; and these include - Nīla ##नील##, Śveta ##श्वेत##, Śṛṅgavān ##शृङ्गवान्##, Niṣadha ##निषध##, Hemakūṭa ##हेमकूट##, and Himavān ##himavAn## (Himālaya ##himAlaya##). Mount Meru ##meruparvata ## is central to all of the above lands and mountain ranges; and, is surrounded by four main deśa ##deshaH ## Bhadrāśva ##bhadrAshva ## towards East, Bhārata ##bhArata ## in the South, Ketumālā ##ketumAlA ## in the West, Kuru ##kuru ## in North. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}