% Text title : Jambudvipa Varnanam in Brahmapurana % File name : jambUdvIpavarNanambrahmapurANa.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : brahmapurANam . bhuvanakoshe % Latest update : November 19, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jambudvipavarnanam in Brahmapurana ..}## \itxtitle{.. ब्रह्मपुराणान्तर्गते जम्बूद्वीपवर्णनं ..}##\endtitles ## लोमहर्षण उवाच \- उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे । वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ 1॥ नवयोजनसाहस्रो विस्तारश्च मुनीश्वराः । कर्मभूमिरियं स्वर्गमपवर्गे च इच्छताम् ॥ 2॥ महेन्द्रो मलयः संह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र कुल पर्वताः ॥ 3॥ अतः सम्प्राप्यते स्वर्गो मुक्तिमस्मात्प्रयाति वै । तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥ 4॥ इतः स्वर्गश्च मोक्षश्च मध्यं चान्ते च गच्छति । न खल्वन्यत्र मर्त्यानां कर्म भूमौ विधीयते ॥ 5॥ भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः कसेरुमांस्ताम्रपर्णो गर्भस्तिमान् ॥ 6॥ नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः । अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥ 7॥ योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् । पूर्वे किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥ 8॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्धवाणिज्याद्यै वृत्तिमन्तो व्यवस्थिताः ॥ 9॥ शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः ॥ वेदस्मृतिमुखाश्चान्याः पारियात्रोद्भवा मुने ॥ 10॥ नर्मदासुरसाद्याश्च नद्यो विन्ध्यविनिःसृताः । तापीपयोष्णीनिर्विन्ध्याकावेरीप्रमुखा नदीः ॥ 11॥ ऋक्षपादोद्भवा ह्येताः श्रुताः पापं हरन्ति याः । गोदावरीभीमरथीकृष्णवेण्यादिकास्तथा ॥ 12॥ सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः । कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ॥ 13॥ त्रिसान्ध्यऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः । ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥ 14॥ आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः । तास्विमे कुरुपञ्चालमध्यदेशादयो जनाः ॥ 15॥ पूर्वदेशादिकाश्चैव कामरूपनिवासिनः । पौण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ॥ 16॥ तथा परान्त्याः सौराष्ट्राः शूद्राभीरास्तथाऽर्बुदाः । मारुका मालवाश्चैव पारियात्रनिवासिनः ॥ 17॥ सौवीराः सैन्धवापन्नाः शाल्वाः शाकलवासिनः । मद्वारामास्तथाऽम्बष्ठाः पारसीकादयस्तथा ॥ 18॥ आसां पिबन्ति सलिलं वसन्ति सरितां सदा । समोपेता महाभागा हृष्टपुष्टजनाकुलाः ॥ 19॥ चत्वारि भारते वर्षे युगान्यत्र महामुने । कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ 20॥ तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ||। 21॥ पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते । यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ 22॥ अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने । यतो हि कर्मभूरेषा अतोऽन्या भोगभूमयः ॥ 23॥ अत्र जन्मसहस्राणां सहस्रैरपि सत्तम । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ 24॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे । स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषा मनुष्याः ॥ 25॥ कर्माण्य सङ्कल्पिततत्फलानि संन्यस्य विष्णौ परमात्मरूपे । अवाप्य तां कर्ममहीमनन्ते तस्मिल्लँयं ये त्वमलाः प्रयान्ति ॥ 26॥ जानी नैतत्कुवयं (?) विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । प्राप्स्यन्ति धन्याः खलु ते मनुष्या ये भारतेनेन्द्रियविहीनाः ॥ 27॥ नववर्षे च भो विप्रा जम्बूद्वीपमिदं मया । लक्षयोजनविस्तारं सङ्क्षेपात्कथितं द्विजाः ॥ 28॥ जम्बूद्वीप समावृत्य लक्षयोजनविस्तरः । भो द्विजा वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ 29॥ ॥ इति ब्रह्मपुराणे जम्बूद्वीपवर्णनम् ॥ ॥ ब्रह्मपुराणम् । भुवनकोशे जम्बूद्वीपवर्णनम् ॥ (भारतवर्षप्रमाणं , तदन्तर्गतभेदवर्णनं , नद्युपनद्युत्पत्तिनिरूपणं , जम्बूद्वीपप्राशस्त्यवर्णनञ्च) ## .. ब्रह्मपुराणम् . भुवनकोशे जम्बूद्वीपवर्णनम् .. (भारतवर्षप्रमाणं , तदन्तर्गतभेदवर्णनं , नद्युपनद्युत्पत्तिनिरूपणं , जम्बूद्वीपप्राशस्त्यवर्णनन्च) Notes: Brahma Purāṇa ##brahma purANa##; in this chapter has the description about the continent Jambūdvīpa ##jambUdvIpa ## that has Bhāratavarṣa ##bhAratavarSha ## as one of it’s subcontinent that is constituted of Nine Parts viz. Indradvīpa ##इन्द्रद्वीप##, Kaśerumān ##कशेरुमान्##, Tāmraparṇa ##ताम्रपर्ण##, Gabhasti ##गभस्ति##, Saumya ##सौम्य##, Gāndharva ##गान्धर्व##, Varuṇa ##वरुण##, Nāga ##नाग##, and Bhārata ##bhArata##. Seven Principal Mountain Ranges, i.e. Kulaparvata ##kulaparvata ## include: Mahendra ##mahendra##, Malaya ##malaya##, Sahya ##sahya##, Śuktimata ##shuktimata##, Ṛkṣa ##ऋक्ष##, Vindhya ##विन्ध्य##, Pāriyātra ##पारियात्र##. The chapter numbering in the referenced publications varies. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}