% Text title : Jambudvipa Varnanam from Brahmanda Mahapurana % File name : jambUdvIpavarNanam.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : Brahmanda Mahapurana वायुप्रोक्तं पूर्वभागः . अनुषन्गपादः \- 2. अध्यायः 18 % Latest update : November 12, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jambudvipavarnanam in Brahmandamahapurana ..}## \itxtitle{.. ब्रह्माण्डमहापुराणान्तर्गते जम्बूद्वीपवर्णनम् ..}##\endtitles ## सूत उवाच \- मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः ॥ 1॥ अप्सरोनुचरो राजा मोदते ह्यलकाधिपः । कैलासपादात्सम्भूतं पुण्यं शीतजलं शुभम् ॥ 2॥ मदं नाम्ना कुमुद्वत्तत्सरस्तूदधिसन्निभम् । तस्माद्दिव्यात्प्रभवति नदी मन्दाकिनी शुभा ॥ 3॥ दिव्यं च नन्दनवनं तस्यास्तीरे महद्वनम् । प्रागुत्तरेण कैलासाद्दिव्यं सर्वौषधिं गिरिम् ॥ 4॥ रत्नधातुमयं चित्रं सबलं पर्वतं प्रति । चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः ॥ 5॥ तस्य पादे महद्दिव्यं स्वच्छोदं नाम तत्सरः । तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा ॥ 6॥ तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं शुभम् । तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ॥ 7॥ यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः पुण्या मन्दाकिनी चैव नदी स्वच्छोदका च या ॥ 8॥ महीमण्डलमध्येन प्रविष्टे ते महोदधिम् । कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम् ॥ 9॥ मनः शिलामयं दिव्यं चित्राङ्गं पर्वतं प्रति । लोहितो हेमशृङ्गश्च गिरिः सूर्यप्रभो महान् ॥ 10॥ तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः । तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान् ॥ 11॥ देवारण्यं विशोकं च तस्य तीरे महद्वनम् । तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ॥ 12॥ सौम्यैः सुधार्मिकैश्चैव गुह्यके परिवारितः । कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः ॥ 13॥ वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति । सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः ॥ 14॥ तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् । तस्मात्प्रभवते पुण्या सरयूर्लोकविश्रुता ॥ 15॥ तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् । कुबेरानुचरस्तत्र प्रहेतितनयो वशी ॥ 16॥ ब्रह्मपितो निवसति राक्षसोऽनन्तविक्रमः । अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ 17॥ अपरेण तु कैलासात्पुण्यसत्त्वौषधिर्गिरिः । अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः ॥ 18॥ भवस्य दयितः श्रीमान्पर्वतो मेघसन्निभः । शतकौम्भमयैः शुभ्रैः शिलाजालैः समावृतः ॥ 19॥ शातसङ्ख्यैस्तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् । मुञ्जवांस्तु महादिव्यो दुर्गः शैलो हिमाञ्चितः ॥ 20॥ तस्मिन्गिरौ निवसति गिरीशो धूम्रलोचनः । तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥ 21॥ तस्मात्प्रभवते पुण्या शिलोदा नाम निम्नगा । सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ 22॥ तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै । सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः ॥ 23॥ गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति । हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ॥ 24॥ तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकं रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ 25॥ गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः । दिवं यास्यन्ति ते पुर्वे गङ्गातोयपरिप्लुताः ॥ 26॥ मदीया इति निश्चित्य समाहितमनाः शिवे । तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता । सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते ॥ 27॥ यूपा मणिमयास्तत्र वितताश्च हिरण्मयाः । तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह ॥ 28॥ दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलः । दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ 29॥ अन्तरिक्षं दिवं चैव भावयन्ती सुरापगा । भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ॥ 30॥ तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि । कृतं तु तैर्बिन्दुसरस्ततो बिन्दुसरः स्मृतम् ॥ 31॥ ततो निरुद्धा सा देवी भवेन स्मयता किल । चिन्तयामास मनसा शङ्करक्षेपणं प्रति ॥ 32॥ भित्त्वा विशामि पातालं स्रोतसागृह्य शङ्करम् । ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ॥ 33॥ तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् । तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तु शङ्करः ॥ 34॥ न्यरुणाच्च शिरस्येनां वेगेन पततीं भुवि । एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः ॥ 35॥ धमनीसन्ततं क्षीणं क्षुधया व्याकुलेन्द्रियम् । अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु ॥ 36॥ बुद्धाऽस्य वरदानं च कोपं नियतवांस्तु सः । ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति ॥ 37॥ ततो विसर्जयामास संरुद्धां स्वेन तेजसा । नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ 38॥ ततो विसृज्यमानायाः स्रोतस्तत्सप्तधा गतम् । तिस्रः प्राचीभिमुखं प्रतीचीं तिस्र एव तु ॥ 39॥ नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा । नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः ॥ 40॥ सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमास्थिताः । सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम् ॥ 41॥ तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् । सप्तैता भावयन्तीदं हिमाह्वं वर्षमेव तु ॥ 42॥ प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः । नानादेशान्प्लावयन्त्यो म्लेच्छप्रायांस्तु सर्वशः ॥ 43॥ उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः । शिलीन्ध्रान्कुन्तलांश्चीनान्बर्बरान्यवनान्ध्रकान् ॥ 44॥ पुष्करांश्च कुलिन्दांश्च अञ्चोलद्विचराश्च ये । कृत्वा त्रिधा सिंहवन्तं सीताऽगात्पश्चिमोदधिम् ॥ 45॥ अथ चीनमरूंश्चैव तालांश्च मसमूलिकान् । भद्रा स्तुंषाराँल्लाम्याकान्बाह्लवान्पारटान्खशान् ॥ 46॥ एताञ्जनपदांश्चक्षुः प्लावयन्ती गतोदधिम् । दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान् ॥ 47॥ शिवशैलानिन्द्रपदान्वसतीश्च विसर्जमान् । सैन्धवाव्रन्ध्रकरकाञ्छमठाभीररोहकान् ॥ 48॥ शुनामुखांश्चोर्द्ध्वमरून्सिन्धुरेतान्निषेवते । गन्धर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान् ॥ 49॥ कलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् । किरातांश्च पुलिन्दांश्च कुरून् सभरतानपि ॥ 50॥ पञ्चालान्काशिमत्स्यांश्च मगधाङ्गांस्तथैव च । सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥ 51॥ एताञ्जनपदान्मान्यान्गङ्गा भावयते शुभान् । ततः प्रतिहता विन्ध्यात्प्रविष्टा लवणोदधिम् ॥ 52॥ ततश्च ह्लादिनी पुण्या प्राचीमभिमुखा ययौ । प्लावयन्त्युपभागांश्च नैषधांश्च त्रिगर्तकान् ॥ 53॥ धीवरानृषिकांश्चैव तथा नीलमुखानपि । केकरानौष्टकर्णांश्च किरातानपि चैव हि ॥ 54॥ कालोदरान्विवर्णांश्च कुमारान्स्वर्णभूमिकान् । आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः ॥ 55॥ ततस्तु पावनी चापि प्राचीमेव दिशं ययौ । सुपथान्प्लावयन्तीह त्विन्द्रद्युम्नसरोपि च ॥ 56॥ तथा खरपथांश्चैव वेत्रशङ्कुपथानपि । मध्यतोजानकिमथो कुथप्रावरणान्ययौ ॥ 57॥ इन्द्रद्वीपसमुद्रं तु प्रविष्टां लवणोदधिम् । ततस्तु नलिनी प्रायात् प्राचीमाशां जवेन तु ॥ 58॥ तोमरान्भावयन्तीह हंसमार्गान्सहैहयान् । पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन् ॥ 59॥ कर्णप्रावरणान्प्राप्य सङ्गत्या श्वमुखानपि । सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ ॥ 60॥ नगमण्डलमध्येन प्रविष्टा लवणोदधिम् । तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ॥ 61॥ उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः । वस्वौकसायास्तीरे तु वनं सुरभि विश्रुतम् ॥ 62॥ हिरण्यशृङ्गे वसति विद्वान्कौबेरको वशी । यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः ॥ 63॥ तत्रत्यैस्तैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः । कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः ॥ 64॥ एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम् । परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ॥ 65॥ हेमकूटस्य पृष्ठे तु वर्चोवन्नामतः सरः । मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च या ॥ 66॥ अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ । सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ 67॥ तस्माद्द्वयं प्रभवति गान्धर्वी नाकुली च तैः । मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्र प्रभो महान् ॥ 68॥ तत्र जम्बूनदी पुण्या यस्या जाम्बूनदं स्मृतम् । पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत् ॥ 69॥ पुण्डरीका पयोदा य तस्मान्नद्यौ विनिर्गते । श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम् ॥ 70॥ ज्योत्स्ना च मृगकामा च तस्माद्द्वे सम्बभूवतुः । सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम् ॥ 71॥ रुद्र कान्तमिति ख्यातं निर्मितं तद्भवेन तु । अन्ये चाप्यत्र विख्याताः पद्ममीनद्विजाकुलाः ॥ 72॥ नाम्ना ह्रदा जया नाम द्वादशोदधिसन्निभाः । तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्बभूवतुः ॥ 73॥ यानि किम्पुरुषाद्यानि तेषु देवो न वर्षति । उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः ॥ 74॥ ऋषभो दुन्दुभिश्चैव धूम्रश्च सुमहागिरिः । पूर्वायता महापर्वा निमग्ना लवणाम्भसि ॥ 75॥ चन्द्रः काकस्तथा द्रोणः सुमहान्तः शिलोच्चयाः । उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ 76॥ सोमकश्च वराहश्च नारदश्च महीधरः । प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम् ॥ 77॥ चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः । आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥ 78॥ चक्रमैनाकयोर्मध्ये विदिशं दक्षिणां प्रति । तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम् ॥ 79॥ नाम्ना समुद्रवासस्तु और्वःस वडवामुखः । द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् ॥ 80॥ महेन्द्र भयवित्रस्ताः पक्षच्छेदभयात्पुरा । यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ 81॥ भारतस्य तु वर्षस्य भेदास्ते नव कीर्त्तिताः । इहोदितस्य दृश्यन्ते यथान्येऽन्यत्र चोदिते ॥ 82॥ उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः । आरोग्यायुः प्रमाणानां धर्मतः कामतोऽर्थतः ॥ 83॥ समन्वितानि भूतानि पुण्यैरेतैस्तु भागशः । वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै । इत्येषा धारयन्तीदं पृथ्वी विश्वं जगत्स्थितम् ॥ 84॥ ॥ इति ब्रह्माण्डमहापुराणे जम्बूद्वीपवर्णनम् ॥ ॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः \- 2| अध्यायः 18 \- जम्बूद्वीपवर्णनम् ॥ ## .. ब्रह्माण्डमहापुराणम् . वायुप्रोक्तं पूर्वभागः . अनुषङ्गपादः - 2. अध्यायः 18 - जम्बूद्वीपवर्णनम् .. Notes: Brahmāṇḍa Mahā-Purāṇa ##brahmANDa mahApurANa ##; in this chapter has the description about the continent Jambūdvīpa ##jambUdvIpa ## that has Bhāratavarṣa ##bhAratavarSha ## as one of it’s subcontinent. Mount Kailāsa ##kailAsa shaila ## is described along with the story that involves śiva ##shiva##, Bhagīratha ##bhagIratha ## and manifestation of River Gaṅgā ##ga~NgA##. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}