% Text title : jIvanamuktastotram % File name : jIvanamuktastotram.itx % Category : misc % Location : doc\_z\_misc\_general % Proofread by : Jonathan Wiener wiener78 at sbcglobal.net % Source : shrutiratnAvalI % Latest update : August 27, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. jIvanmuktastotram ..}## \itxtitle{.. jIvanmuktastotram ..}##\endtitles ## अखण्डं परमाद्वैतं स्वतन्त्रं परमं शिवम् । सर्वगं सच्चिदानन्दं जीवन्मुक्तं नमाम्यहम् ॥ 1॥ निरालम्बं निरातङ्कं द्वैताद्वैतविवर्जितम् । सर्वात्मानं सदा शान्तं जीवन्मुक्तं नमाम्यहम् ॥ 2॥ चिन्मयं परमं तीर्थं सुनित्यं नित्यनिर्मलम् । ब्रह्मचित्तं सतां सेव्यं जीवन्मुक्तं नमाम्यहम् ॥ 3॥ सर्वसद्गुणसम्पूर्णं शुद्धसत्त्वमयं शुभम् । जन्ममृत्युजरातीतं जीवन्मुक्तं नमाम्यहम् ॥ 4॥ धन्यं धन्यं सदा धन्यं स्वरूपावस्थितं परम् । सुखरूपं सदा पूर्णं जीवन्मुक्तं नमाम्यहम् ॥ 5॥ द्वेष्यं नास्ति प्रियं नास्ति यस्य नास्ति शुभाशुभम् । स्वार्थहीनं समं शुद्धं जीवन्मुक्तं नमाम्यहम् ॥ 6॥ भवन्ति यस्य कर्माणि लोककल्याणहेतवे । मायातीतं गुणातीतं जीवन्मुक्तं नमाम्यहम् ॥ 7॥ ईश्वरं सर्वविश्वानां सर्वविश्वस्वरूपकम् । सर्वोपाधिविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ 8॥ चित्स्वभावं स्वतन्त्रं च हेयोपादेयवर्जितम् । निष्कलं परमानन्दं जीवन्मुक्तं नमाम्यहम् ॥ 9॥ नैव निन्दाप्रशंसाभ्यां यस्य विक्रियते मनः । आत्मतृप्तं सदा तुष्टं जीवन्मुक्तं नमाम्यहम् ॥ 10॥ नित्यं जाग्रदवस्थायां सुप्तवद् योऽवतिष्ठते । पुण्यापुण्यविहीनं तं जीवन्मुक्तं नमाम्यहम् ॥ 11॥ माया नास्ति जगन्नास्ति यस्य ज्ञानमहोदधेः । सर्वदोषविनिर्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ 12॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । अन्तर्व्योमवदाच्छन्नं जीवन्मुक्तं नमाम्यहम् ॥ 13॥ यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वा तं जीवन्मुक्तं नमाम्यहम् ॥ 14॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोन्मुक्तं जीवन्मुक्तं नमाम्यहम् ॥ 15॥ यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । निर्द्वन्द्वं वासनाहीनं जीवन्मुक्तं नमाम्यहम् ॥ 16॥ चैत्यवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तं विश्रान्तं जीवन्मुक्तं नमाम्यहम् ॥ 17॥ इदं जगदहं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति जीवन्मुक्तं नमाम्यहम् ॥ 18॥ स्वयमेव स्वयं हंसं स्वयमेव स्वयं स्थितिम् । स्वयमेव स्वयं पश्यन् जीवन्मुक्तं नमाम्यहम् ॥ 19॥ ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी । स्वच्छरूपो महामौनी जीवन्मुक्तं नमाम्यहम् ॥ 20॥ शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः । नित्यानन्दः प्रसन्नात्मा जीवन्मुक्तं नमाम्यहम् ॥ 21॥ इति जीवन्मुक्तस्तोत्रं सम्पूर्णम् । ## Proofread by Jonathan Wiener wiener78 at sbcglobal.net \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}