एकः श‍ृगालः वनं गच्छति

एकः श‍ृगालः वनं गच्छति

एकः श‍ृगालः वनं गच्छति । बुभुक्षया पिपासया वनं गच्छति ॥ धृ॥ किं च करोति सः किं च करोति । अरे अत्र पश्यति अरे तत्र पश्यति ॥ कुत्र गच्छति सः कुत्र गच्छति । अत्र गच्छति सः तत्र गच्छति ॥ किं च पश्यति सः किं च पश्यति । सः पश्यति द्राक्षाफलम् ॥ किं च करोति सः किं च करोति । सः उत्पतति उत्पतति पुनः उत्पतति उत्पतति । किन्तु न लभते द्राक्षाफलम् । किं च वदति सः किं च वदति । आम्लं द्राक्षाफलम् । Encoded from audio and proofread by manish gavkar manishyg at gmail.com
% Text title            : Ekah ShrigalaH Vanam Gachchati The fox and the grapes story
% File name             : ekaHshRRigAlaHvanaMgachChati.itx
% itxtitle              : svAgataM payoda te
% engtitle              : ekaH shRRigAlaH vanaM gachChati
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : manish gavkar manishyg at gmail.com
% Proofread by          : manish gavkar manishyg at gmail.com, NA
% Description/comments  : The fox and the grapes story
% Indexextra            : (Video)
% Latest update         : April 4, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org