देवदेवतासद्गुरुध्यानानि

देवदेवतासद्गुरुध्यानानि

गुरुपरम्परा- आदिनारायणं विष्णुं ब्रह्माहं च वसिष्ठकम् । श्रीरामं मारुतिं वन्दे रामदासं च श्रीधरम् ॥ १॥ श्रीश्रीधर- नमः शान्ताय दिव्याय सत्यधर्मस्वरूपिणे । स्वानन्दामृततृप्ताय श्रीधराय नमो नमः ॥ २॥ श्रीगणेश- यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् । गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥ ३॥ श्रीसरस्वती- सच्चिदानन्दरूपिण्यै भक्तकारुण्यसिन्धवे । भवसागरतारिण्यै सरस्वत्यै नमो नमः ॥ ४॥ श्रीशिव- नमः शिवाय गुरवे सच्चिदानन्दमूर्तये । निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥ ५॥ श्रीभवानी- चिदानन्दमयीं दिव्यां आदिमध्यान्तवर्जिताम् । आत्मरूपां परां शान्तां भवानीं नौमि सन्ततम् ॥ ६॥ श्रीसूर्य- सूर्याद्गवन्ति भूतानि सूर्येण पालितानि तु । सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च ॥ ७॥ श्रीदत्तात्रेय- दत्तात्रेयं शिवं शान्तं सच्चिदानन्दमद्वयम् । आत्मरूप परं दिव्यमवधूतमुपास्महे ॥ ८॥ श्रीनृसिंह- सच्चित्सुखस्वरूपाय जगत्कल्याणहेतवे । आत्मरूपाय शान्ताय श्रीनृसिंहाय ते नमः ॥ ९॥ श्रीव्यकटेश- कल्याणाद्भुतगात्राय मोक्षानन्दप्रदायिने । श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १०॥ श्रीकृष्ण- सच्चिदानन्दरूपाय कृष्णाय क्लिष्टकर्मणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ ११॥ श्रीगोविन्द- सच्चित्सुखनाकारं आदिमध्यान्तवर्जितम् । वेदगम्यं परं ब्रह्म गोविन्दं प्रणतोस्म्यहम् ॥ १२॥ श्रीअञ्जनेय- जगत्कल्याणकार्याय रामभक्तप्रदायिने । चिदानन्दाय गुरवे आञ्जनेयाय ते नमः ॥ १३॥ श्रीसमर्थरामदास- अनन्तबलवीर्याय मोक्षानन्दप्रदायिने । सच्चित्सुखस्वरूपाय रामदासाय ते नमः ॥ १४॥ श्रीमल्हारीमार्तण्ड- दत्तमल्हारिरूपेण राजते यो दिवानिशम् । सच्चिदानन्दमद्वन्द्वं श्रीधरं तं नतोस्म्यहम् ॥ १५॥ श्रीगुरु- आनन्दघनरूपाय नित्यमङ्गलरूपिणे । ममाखण्डस्वरूपाय नित्यं श्रीगुरवे नमः ॥ १६॥ श्रीरामचन्द्र- विश्वोद्गवस्थितिलयादिषु हेतुमेकं मायाश्रयं विगतमायमचिन्त्यमूर्तिम् । आनन्दसान्द्रममलं निजबोधरूपं सीतापतिं विदिततत्त्वमहं नमामि । १७॥ ॥ श्रीसद्गुरुचरणारविन्दाभ्यां नमः ध्यायामि ॥
% Text title            : Dhyanani Meditations of various deities and teachers
% File name             : dhyAnAni.itx
% itxtitle              : devadevatAsadgurudhyAnAni (shrIdharasvAmIvirachitam)
% engtitle              : dhyAnAni
% Category              : misc, shrIdharasvAmI, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com
% Latest update         : November 8, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org