धन्यः सह्यगिरिजातः

धन्यः सह्यगिरिजातः

धन्यः सह्यगिरिजातः । यत्र योगिराज अनिशं न्यवसति । दिगम्बरः श्रीगुरुदत्तः ॥ धृ॥ विमलजलनिधे विमलोवातः । विमलसुरभिसुमयुतास्तहृदता । विहङ्गवगणो मञ्जुसुविमलम् । यत्र हि अद्याऽस्योद्धाकारा ॥ १॥ इह तपस्विनो गङ्गास्नानम् । पन्ढरियां गन्धानुलेपनम् । प्रीतिसङ्गमे सन्ध्या कुरुते । तीर्थः सह्यासरस्थितः ॥ २॥ करवीरं गच्छति भिक्षार्थम् । पाञ्चालेश्वरमशनस्थानम् । पश्चिमजलधो अर्घ्यवितरणम् । सह्यमञ्चके शयनस्थः ॥ ३॥ सततं सर्वत्रैव विचरति । ज्ञानं त्रैलोक्याय वितरति । दिवित्तस्थले तपः सेवते । अखिलः सह्यगिरि सुहरसगम ? ॥ ४॥ Encoded from audio and proofread by manish gavkar manishyg at gmail.com
% Text title            : dhanyaH sahyagirijAtaH
% File name             : dhanyaHsahyagirijAtaH.itx
% itxtitle              : dhanyaH sahyagirijAtaH
% engtitle              : dhanyaHsahyagirijAtaH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dhananjay Joshi, for Geet Dattatrayam at Bharat Natya Mandir, Pune.in 2009
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : manish gavkar manishyg at gmail.com
% Proofread by          : manish gavkar manishyg at gmail.com, NA
% Indexextra            : (Video)
% Latest update         : April 4, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org