देशो ददाति नः सर्वस्वम्

देशो ददाति नः सर्वस्वम्

देशो ददाति नः सर्वस्वम् । वयमपि किञ्चिद्दातुमिच्छेम ॥ सूर्यो ददाति नवप्रकाशः, वायुः ददाति नवीनजीवनम् । बुभुक्षां नः दूरीकर्तुम्, भवति कृषिः अस्यां धरित्र्याम । निहितं हितं परेषामपि च, कार्यमीदृशं सदा कुर्याम ॥ १॥ पथिकेश्यः तप्तदुपहर्याम्, वृक्षैः सदा दीयते छाया । सदा दीयते पुष्पसुगन्धिः, अस्मभ्यं पुष्पाणां माला । जीवनेन त्यागीवृक्षाणां, वयमपि परेषां हितं कुर्याम ॥ २॥ येऽशिक्षिताःपाठयें तान्, ये मूकाः वाणीं यच्छेम । पृष्ठेगतानग्रे कुर्याम, तप्तधरित्र्यै जलंयच्छेम । परिश्रमस्य दीपं प्रज्ज्वाल्य, नवप्रकाशं कर्तुमिच्छेम ॥ ३॥
% Text title            : Desho Dadati Nah Sarvasvam
% File name             : deshodadAtinaHsarvasvam.itx
% itxtitle              : desho dadAti naH sarvasvam
% engtitle              : desho dadAti naH sarvasvam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Volunteers at Bharat Vikas Parishad https://bvpindia.com
% Indexextra            : (Text, BVP Intro)
% Acknowledge-Permission: Bharat Vikas Parishad https://bvpindia.com Atam Dev
% Latest update         : October 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org