% Text title : Desha Gitika % File name : deshagItikA.itx % Category : misc, sanskritgeet, hkmeher % Location : doc\_z\_misc\_general % Author : Harekrishna Meher meher.hk at gmail.com % Transliterated by : Harekrishna Meher % Proofread by : Harekrishna Meher % Description/comments : Mātrigītikāñjalih % Acknowledge-Permission: Dr. Harekrishna Meher % Latest update : November 2, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Desha-Gitika ..}## \itxtitle{.. desha\-gItikA ..}##\endtitles ## भारत\-माता परम\-नमस्या विजयते, स्वतन्त्रताया रण\-वीराणां सफल\-तपस्या विजयते । परम\-नमस्या विजयते ॥ (ध्रुवम्)॥ अम्बुधि\-विधौत\-सुमधुर\-चरण\-विलासा, गङ्गा\-सलिले सलील\-सुललित\-हासा । कुसुमारामे रसभर\-सुरभि\-समीरा, तरुवर\-पुञ्जे रञ्जित\-मञ्जु\-शरीरा । विहङ्ग\-ताने मङ्गल\-गाने श्यामल\-शस्या विजयते । परम\-नमस्या विजयते । भारत\-माता परम\-नमस्या विजयते ॥ 1॥ अखण्ड\-भूमी मण्डित\-विपुल\-श्रीमा, कुमारिकातो महती हिमगिरि\-सीमा । वर्णिल\-सुमनोमाला सौम्या प्रथिता, भारतीयता\-राष्ट्रिय\-सूत्र\-ग्रथिता । ऐक्य\-विताने प्रिय\-सन्ताने वृत\-वरिवस्या विजयते । परम\-नमस्या विजयते । भारत\-माता परम\-नमस्या विजयते ॥ 2॥ विदलित\-वैरा वीर\-प्रवरा धन्या, सेना\-त्रितयी विभाति जगत्यनन्या । यत्र पताका स्वान्ते शान्ति\-विधात्री, त्याग\-सुमैत्री\-समता\-मोदित\-गात्री । असौ त्रिरङ्गा प्रेम\-तरङ्गा ससौमनस्या विजयते । परम\-नमस्या विजयते । भारत\-माता परम\-नमस्या विजयते ॥ 3॥ सुन्दर\-मन्दिर\-वृन्दै\-र्विशेष\-वेषा, निसर्ग\-सर्गे सराग\-रङ्गोन्मेषा । स्वर्ग\-सौख्यदा ख्यातालेख्य\-निधाना, महीयसीयं यशःपीयूष\-पाना । कर्म\-साधने शर्म\-वर्धने भुवां प्रशस्या विजयते । परम\-नमस्या विजयते । भारत\-माता परम\-नमस्या विजयते ॥ 4॥ यत्र विचित्रा पवित्र\-पूजित\-वसुधा, सदानवद्या विद्याराधित\-विबुधा । विज्ञान\-कला\-प्रज्ञा\-वैभव\-भव्या, कलितालोका लोके मानयितव्या । सुगुणाधारा संस्कृति\-धारा विमल\-यशस्या विजयते । परम\-नमस्या विजयते । भारत\-माता परम\-नमस्या विजयते ॥ 5॥ समान\-मनसां सहभावत्वं सततम्, संहति\-मन्त्रः परमं ज्योति\-र्नियतम् । अनेक\-मार्गा गम्याः परमस्माकम्, समं हि लक्ष्यं रक्ष्यं नयेन साकम् । मानवताया रम्य\-शतदलं हृदय\-सरस्या विजयते । परम\-नमस्या विजयते । भारत\-माता परम\-नमस्या विजयते ॥ 6॥ \-\- गीत\-रचना \: DA.c हरेकृष्ण\-मेहेरः (\ldq{}मातृगीतिकाञ्जलिः\rdq{} \-काव्यतः) ## Copyright Dr.Harekrishna Meher \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}