चिन्ताखण्डनस्तोत्रम्

चिन्ताखण्डनस्तोत्रम्

यया ते धर्मकामौ च यया ते व्यर्थमाजनि । किं तया चिन्तया जीव हन्ताहन्ताऽफला तव ॥ १॥ सुखमीशेच्छया नॄणां दुःखं चापि तदिच्छया । न स्वेच्छया भवेत्किञ्चिद्धन्ताहन्ता फला तव ॥ २॥ अदतो मदतोऽन्धस्य जिह्वां बह्वाशिनो नर । सन्तः खादन्ति दन्तास्ते हन्ताहन्ताऽफला तव ॥ ३॥ महत्वे ते यदाऽऽकाङ्क्षा महत्वेव भयं तदा । जीव किं जीवनार्थेऽतश्चिन्तया चिन्तयाऽच्युतम् ॥ ४॥ महापद्यागतायां हि महापद्यार्थिनोऽधुना । हरिणा स्वैरिणा त्राताः किं न खिन्नकृपालुना ॥ ५॥ ममता येषु ते नित्यममतास्तेऽत एव हि । अहन्ता यत्र ते जीव न हन्ता तस्य किं यमः ॥ ६॥ न स्वेषां स्वेच्छयाऽकार्षीत्कष्टं वाऽत्यक्रमीदिह । नरो वाऽप्यथवा नारी सुरो वाऽप्यसुरोऽपि वा ॥ ७॥ स्वेष्टानाप्त्या रोदनेन ``रुद्रो अरुदद्'' इति श्रुतिः । नर्ते त्वत्क्रियते किञ्चिदित्याहान्याच्युतं प्रभुम् ॥ ८॥ पार्थान्पार्थसतीमार्तां हरं भस्मासुरार्दितम् । विरोचनस्य पितरं कः कष्टात्प्राग्व्यमोचयत् ॥ ९॥ शत्रवो यान्ति मित्रत्वं मितेऽमित्रे सतां हरौ । मित्राण्येव च शत्रुत्वं शत्रौ शत्रौ सुरद्विषाम् ॥ १०॥ पितुर्वधे पुत्र एव कारणं प्रागभूदिति । किं न श्रुतं सर्पवैरी सर्पस्यैवाभयङ्करः ॥ ११॥ दुःखास्पृष्टो हरिस्त्वेको दुःखस्पृष्टास्ततोऽपरे । अतो न भीतो दुःखेभ्यो भवानुभवधीरधीः ॥ १२॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । इति यन्नियमस्तस्मान्नियमे नियमं कुरु ॥ १३॥ अतो दुरन्तया स्वान्तचिन्तया किं चिदन्तया । हयाननं दयासिन्धुं स्मर स्मरदभीष्टदम् ॥ १४॥ आचतुर्दशमाद्वर्षाद्या चिन्ता हृदि देहिनाम् । वादिराजो यतिस्तस्याः खण्डनायेदमभ्यधात् ॥ १५॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं चिन्ताखण्डनस्तोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Meenakshi Premanand
% Text title            : Chintakhandana Stotram
% File name             : chintAkhaNDanastotram.itx
% itxtitle              : chintAkhaNDanastotram (vAdirAjavirachitam)
% engtitle              : chintAkhaNDanastotram
% Category              : misc, vAdirAja, stotra, advice
% Location              : doc_z_misc_general
% Sublocation           : misc 
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Meenakshi Premanand, Revathy R.
% Indexextra            : (Scan)
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org