ब्रह्मचर्यम्

ब्रह्मचर्यम्

यस्मिन् प्रदीपे शलभन्ति दोषाः यस्मिन् सुधांशौ परितापशान्तिः । यस्मिन् समुद्रे गुणरत्नभूति- स्तद् ब्रह्म को न स्पृहयेत् सचेताः ॥ १॥ यस्मिन् दिनेशे परितप्यमान- उपद्रवध्वान्तमुपैति नाशम् । इष्टार्थसम्पादनकल्पवृक्षेऽ- स्मिन् ब्रह्मचर्ये सुधियो यतेरन् ॥ २॥ सिंहासने चोपविशन् सुरेन्द्रः प्रवन्दते यान् शुचिभक्तिनम्रः । ते ब्रह्मचर्यव्रतबद्धचित्ता मनस्विनो मर्त्त्यभुवां जयन्ति ॥ ३॥ फलन्ति मन्त्रा वहते च कीर्त्ति- रध्यासते सन्निधिमप्यमर्त्याः । यस्मिन् सति प्रस्फुरितप्रभावे तद् ब्रह्मचर्य सुविचारलभ्यम् ॥ ४॥ अस्थ्नां प्रभूतं बलमपर्यन्तं रक्तप्रवाहं प्रविकासयन्तम् । मुखे प्रतापारुणतां दधानं न कः सुधीर्ब्रह्मयमं सुरक्षेव् ॥ ५॥ न तं शरत्पर्वहिमांशुरोचिः प्रह्लादमुत्पादयितुं क्षमेत । न तं रसं दिव्यफलानि चापि ह्लादं रसं ब्रह्म यमातनोति ॥ ६॥ इति मुनि न्यायविजयो न्यायतीर्थः विरचितः ब्रह्मचर्योपदेशः सम्पूर्णः । Proofread by Varun P.
% Text title            : Brahmacharyam
% File name             : brahmacharyam.itx
% itxtitle              : brahmacharyam (muninyAyavijayo virachitam)
% engtitle              : brahmacharyam
% Category              : misc, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Varun P.
% Proofread by          : Varun P.
% Indexextra            : (Scan)
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org