% Text title : brAhmIvidyA 2 % File name : brAhmIvidyA2.itx % Category : misc % Location : doc\_z\_misc\_general % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : BhaktivivekasAra % Latest update : November 18, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. brAhmI vidyA 2 ..}## \itxtitle{.. brAhmI vidyA 2 ..}##\endtitles ## athochyate ब्रह्मविद्या सद्यः प्रत्ययकारिणीम् । शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ॥ 1॥ सर्वेषामेव भूतानां मरणे समुपस्थिते । यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ॥ 2॥ या ज्ञानिनोऽपि सम्पूर्णकृत्यस्यापि श्रुता सती । प्राणादिच्छेदजां देहव्यथां सद्यो व्यपोहति ॥ 3॥ यामाकर्ण्य महामोहविवशोऽपि क्रमागताम् । प्रबोधं वक्तृसाम्मुख्यमभ्येति रभसात्स्वयम् ॥ 4॥ तारं मायां निष्कलं च तनुत्रं च नवात्मकः । एषा पञ्चाक्षरी ब्रह्मविद्या भवति निष्कला ॥ 5॥ प्रतिवाक्यं यथाद्यन्तयोजिता सकला भवेत् । सा पञ्चदशभिर्वाक्यैरस्याः षोडशधान्तरे ॥ 6॥ अत्र तारं \ldq{}ओं\rdq{} माया \ldq{}ह्रीं\rdq{} निष्कला \ldq{}ह्रूं'| तनुत्रबीजान्तरे यथा \ldq{}ह्रैं\rdq{} इति कथयन्ति \ldq{}ह्रूं\rdq{} च ॥ 7॥ ओं ह्रीं ह्रूं ह्रैं हसरक्षमलवयऊँ ॥ 9.N ॥ परमपदात्त्वमागतः सनातनस्त्वं जहीहि देहान्तरम् । पादाङ्गुष्टादि विभो निबन्धनं बन्धनं जहीत्युग्रम् ॥ OM ह्रीं ह्रूं हसरक्षमलवयऊँ9.N ॥ 1॥ OM ह्रीं ह्रूं ह्रैं ऊँ हसरक्षमलवयऊँ 9.N गुल्फान्तं जानुगतं जत्रुस्थं बन्धनं तथा मेढम् । जहीहि पुरमग्र्यं हृत्पद्मात्त्वं समुत्तिष्ठ । 4.N । 9.N ॥ 2|| 4.N | 9.N | हंस हयग्रीव विभो सनातनस्त्वं परोऽसि जीवाख्यः |रविसोमवद्विसङ्घट्टं बिन्दुं देव हहह समुत्क्राम । 4 .N । 9 .N ॥ 3|| 4 .N |9 .N | हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी मण्डलमध्य\- निविष्टः शक्तिमहसेतुकारणमहार्थः । 4 .N 9 .N ॥ 4|| 4 .N 9 .N कामलोभोभयनिविष्टः प्रबोधमायाहि हे देव । अज्ञानात्त्वं बद्धः प्रबोधितं उत्तिष्ठ देहाद्देव । 4 .N 9 .N ॥ 5|| 4 .N 9 .N गजतालु\- माह्वयन्तमौदुम्बरघट्टितं महाद्वारं प्राप्य प्रयाहि हंहो हंहो वामदेवपदम् । 4 .N 9 .N ॥ 6|| 4 .N 9 .N ग्रन्थीश्वर परमात्मन्शान्त महातालुरन्ध्रमासाद्य उत्क्राम हे देवेश्वर निरञ्जनं शिवपदं प्रयाह्याशु 4 .N 9 .N ॥ 7॥ 4 .N 9 .N Akramya मध्यमार्गे प्राणापानौ समाहृत्य । धर्माधर्मौ त्यक्त्वा नारायण याहि शान्त्यन्तम् । 4 .N 9 .N ॥ 8|| 4 .N 9 .N | he brahman he विष्णो हे रुद्र शिवोऽसि वासुदेवस्त्वम् । अग्निष्टोम सनातन त्रिपिण्डकं जहि महाकोशम् । 4 .N 9 .N ॥ 9|| 4 .N 9 .N | अङ्गुष्ठमात्रममलं सावरणं जहिहि महासूक्ष्मम् । गुणातीतं निरावरणं स्वस्वरूपं प्रत्यभिज्ञां naya । 4 .N 9 .N || 10|| 4 .N 9 .N | पुरुषस्त्वं प्रकृतिमयैर्बद्धो\- .अहङ्कारतन्तुना बन्धैः । अभवाभव नित्योदित परमपुरुष त्यज स्वरागमध्वानम् । 4 .N । 9 .N ॥ 11|| 4 .N | 9 .N | मन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् । तदिदं भ्रममात्र\- सिद्धं देहपञ्जरे नितान्ततः सङ्घम् । 4 .N । 9 .N ॥ 12|| 4 .N | 9 .N | नन्विदं गुणभूतमयं त्यजस्व षाट्कौशिकं पिण्डम् । एतेन सङ्घं जानीहि केवलमहङ्कारमात्रमेव । 4 .N 9 .N ॥ 13|| 4 .N 9 .N | mA देहं भूतमयं प्रगृह्यतां किन्तु शाश्वतं नित्यम् । स्वानुभव\- मात्रसिद्वं सच्चिदानन्दमात्रं svameva । 4 .N 9 .N || 14|| 4 .N 9 .N | मोहमयं त्रिधास्थितं दृश्यात्मैतज्जगद्भित्त्वा । मण्डलमनन्त\- ममलं विमृश्यान्तर्धियाऽऽगच्छ । OM ह्रीं ह्रूं ह्रैं 4 .N हसरक्षमलवयऊँ 9 .N ॥ 15॥ आर्यात्मपद्यबन्धानि वाक्यानि दश पञ्च च । पदानां ब्रह्मविद्येयं षष्ठषष्ट्यधिकं शतम् ॥ 1॥ अथवा सर्वभूतानां मरणान्ते उपस्थिते । इयमुत्क्रामणी विद्या येनात्मा याति सङ्गतिम् ॥ 2॥ इति श्रीनिःश्वाससंहितायां अष्टमे पटले ब्राह्मी विद्या समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}