% Text title : Bhuvana Kosha Dvipa Varnanam % File name : bhuvanakoshadvIpavarNanam.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Latest update : November 12, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhuvanakoshadvipavarnanam in Brahmapurana ..}## \itxtitle{.. ब्रह्मपुराणान्तर्गते भुवनकोशद्वीपवर्णनं ..}##\endtitles ## मुनय ऊचुः \- अहो सुमहदाख्यानं भवता परिकीर्तितम् । भारतानां च सर्वेषां पार्थिवानां तथैव च ॥ 1॥ देवानां दानवानां च गन्धर्वोरगरक्षसाम् । दैत्यानामथ सिद्धानां गुह्यकानां तथैव च ॥ 2॥ अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः । विविधाश्च कथा दिव्या जन्म चाग्र्यमनुत्तमम् ॥ 3॥ सृष्टिः प्रजापतेः सम्यक्त्वया प्रोक्ता महामते । प्रजापतीनां सर्वेषां गुह्यकाप्सरसां तथा ॥ 4॥ स्थावरं ja.DamaM सर्व मुत्पन्नं विविधं जगत् । त्वया प्रोक्तं महाभाग श्रुतं चैतन्मनोहरम् ॥ 5॥ कथितं पुण्यफलदं पुराणंश्लक्ष्णया गिरा । मनःकर्णसुखं सम्यक्प्रीणात्य मृतसम्मितम् ॥ 6॥ इदानीं श्रोतुमिच्छामः सकल मण्डल भुवः । वक्तुमर्हसि सर्वज्ञ परं कौतूहलं महत् ॥ 7॥ यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः पुण्यदेवादीनां महामते ॥ 8॥ यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् । संस्थानमस्य जगतो यथावद्वक्तुमं र्हसि ॥ 9॥ लोमहर्षण उवाच \- मुनयः श्रूयतामेतत्सङ्क्षेपाद्वदतो मम । नास्य वर्षशतेनापि वक्तुं शक्योऽतिविस्तरः ॥ 10॥ जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो द्विजाः । कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ 11॥ एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥ 12॥ जम्बूद्वीपः समस्तानामेतेषां मध्यसंस्थितः । तस्यापि मध्ये विप्रेन्द्रा मेरुः कनकपर्वतः ॥ 13॥ चतुरशीतिसाह स्रैर्योजनैस्तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ 14॥ मूले षोडशसाहस्रैर्विस्तारस्तस्य सर्वतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ 15॥ हिमवान्हेमकूटश्च निषधस्तस्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ 16॥ लक्षप्रमाणौ द्वौ मध्ये दश हीनास्तथाऽपरे । सहस्रद्वितयोच्छ्रायास्तावाद्वस्तारिणश्च ते ॥ 17॥ भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ 18॥ रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ 19॥ नवसाहस्रमेकैकमेतेषां द्विज सत्तमाः । इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ 20॥ मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभागाश्चत्वारश्चात्र पर्वताः ॥ 21॥ विष्कम्भा वितता मेरोर्यजनायुतविस्तृताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ 22॥ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ॥ 23॥ एकादशशतायामाः पादपा गिरिकेतवः । जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्द्विजोत्तमाः ॥ 24॥ महागजप्रमाणानि जम्ब्बास्तस्याः फलानि वै । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ 25॥ रसेन तेन विख्याता तत्र जम्बूनदीति वै । सरित्प्रवर्तते सा च पीयते तन्निवासिभिः ॥ 26॥ न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानस्वस्थमनसां जनानां तत्र जायते ॥ 27॥ तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ 28॥ भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये त्विलावृतम् ॥ 29॥ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ 30॥ अरुणोदं महाभद्रमसितोदं समानसम् ॥ सरांस्येतानि चत्वारि देवभोग्यानि सर्वदा ॥ 31॥ शान्तवांश्चक्रकुम्भश्च कुररी माल्यवांस्तथा । वैकङ्कप्रमुखा मेरोः पूर्वतः केसराचलाः ॥ 32॥ त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा । निषधादयो दक्षिणतस्तस्य केसरपर्वताः ॥ 33॥ शिखिवासः सवैदूर्यः कापिलो गन्धमादनः । जानुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ 34॥ मेरोरनन्तरास्ते च जठरादिष्ववस्थिताः । शङ्खकूटोऽथ ऋषभो हंसो नागस्तथाऽपरेः ॥ 35॥ कालाञ्जराद्याश्च तथा उत्तरे केसराचलाः । चतुर्दश सहस्राणि योजनानां महापुरी ॥ 36॥ मेरोरुपरि विप्रेन्द्रा ब्रह्मणः कथिता दिवि ॥ तस्यां समन्ततश्चाष्टौ दिशासु विदिशासु च ॥ 37॥ इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः । विष्णुपादविनिष्कान्ता प्लावयन्तीन्दुमण्डलम् ॥ 38॥ समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः । सा तत्र पतिता दिक्षु चतुर्धा प्रत्पद्यत ॥ 39॥ सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् । पूर्वेण सीता शैलाच्च शैलं यान्त्यन्तरिक्षगा ॥ 40॥ ततश्च पूर्ववर्षेण भद्राश्वेनैति साऽर्णवम् । तथैवालकनन्दा च दक्षिणेनैत्य भारतम् ॥ 41॥ प्रयाति सागरं भूत्वा सप्तभेदा द्विजोत्तमाः । चक्षुश्च पश्चिमगिरीनतीत्य सकलांस्ततः ॥ 42॥ पश्चिमं केतुमालाख्यं वर्षमन्वेति साऽर्णवम् । भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ॥ 43॥ अतीत्योत्तरमम्भोधिं समभ्येति द्विजोत्तमाः । आनीलनिषधायामौ माल्यवद्गन्धमादनौ ॥ 44॥ तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः । भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥ 45॥ पत्राणि लोकशैलस्य मर्यादाशैलबाह्यतः । जठरो देवकूटश्च मर्यादापर्वतावुभौ ॥ 46॥ तौ दक्षिणोत्तरायामावानीलनिषधायतौ । गन्धमादनकैलासौ पूर्वपश्चात्तु तावुभौ ॥ 47॥ अशीतियोजनायामा वर्णवान्तर्व्यवस्थितौ । निषधः पारियात्रश्च मर्यादापर्वतावुभौ ॥ 48॥ तौ दक्षिणोत्तरायामावानीलनिषधायतौ ॥ मेरोः पश्चिमदिग्भागे यथा पूर्वौ तथा स्थितौ ॥ 49॥ त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ 50॥ इत्येते हि मया प्रोक्ता मर्यादापर्वता द्विजाः । जठरावस्थिता मेरोर्येषां द्वौ द्वौ चतुर्दिशम् ॥ 51॥ मेरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्वताः ॥ शीतान्ताद्या द्विजास्तेषामतीव हि मनोहराः ॥ 52॥ शैलानामन्तरद्रोण्यः सिद्धचारणसेविताः । सुरम्याणि तथा तासु काननानि पुराणि च ॥ 53॥ लक्ष्मीविष्ण्वग्निसूर्येन्द्रदेवानां मुनिसत्तमाः । तास्वायतनवर्याणि जुष्टानि नरकिन्नरैः ॥ 54॥ गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः । क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ॥ 55॥ भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया द्विजाः । नैतेषु पापकर्तारो यान्ति जन्मशतैरपि ॥ 56॥ भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विजाः । वाराहः केतुमाले तु भारते कूर्मरूपधृक् ॥ 57॥ मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते सनातनः । विश्वरूपेण सर्वत्र सर्वः सर्वेश्वरो हरिः ॥ 58॥ सर्वस्याऽऽधारभूतोऽसौ द्विजा आस्तेऽखिलात्मकः । यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तमाः ॥ 59॥ न तेषु शोको नाऽऽयासो नोद्वेगः क्षुद्भयादिकम् । स्वस्थाः प्रजा निरातङ्काः सर्वदुःखविवर्जिताः ॥ 60॥ दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः । नैतेषु भौमान्यन्यानि क्षुत्पिपासादि नो द्विजाः ॥ 61॥ कृतत्रेतादिका नैव तेषु स्थानेषु कल्पना । सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः । नद्यश्च शतशस्तेभ्यः प्रसृता या द्विजोत्तमाः ॥ 62॥ ॥ इति ब्रह्मपुराणे भुवनकोशद्वीपवर्णनम् ॥ ॥ ब्रह्मपुराणम् । भुवनकोशद्वीपवर्णनम् ॥ (भूगोलवर्णनं , सप्तद्वीपवर्णनं , जम्बूद्वीपवर्णनं , मेरुवर्णनं , भारतादिनववर्षवर्णनं , मर्यादपर्वतवर्णनञ्च) ## Notes: brahmapurANam bhuvanakoshadvIpavarNanam Chapter 16 Brahma Purāṇa ##brahmapurANa##; in this chapter has the description about Bhāratavarṣa ##bhAratavarSha ## as one of it’s subcontinent that is constituted of Nine Parts viz. Indradvīpa ##इन्द्रद्वीप##, Kaśerumān ##कशेरुमान्##, Tāmraparṇa ##ताम्रपर्ण##, Gabhasti ##गभस्ति##, Saumya ##सौम्य##, Gāndharva ##गान्धर्व##, Varuṇa ##वरुण##, Nāga ##नाग##, and Bhārata ##bhArata##. Seven Principal Mountain Ranges, i.e. Kulaparvata ##kulaparvata ## include: Mahendra ##mahendra##, Malaya ##malaya##, Sahya ##sahya##, Śuktimata ##shuktimata##, Ṛkṣa ##ऋक्ष##, Vindhya ##विन्ध्य##, Pāriyātra ##पारियात्र##. Several regions, climes, rivers and their tributaries are outlined. The chapter numbering in the referenced publications varies. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}