% Text title : bhavabandhamuktyaShTakam % File name : bhavabandhamuktyaShTakam.itx % Category : misc, vedanta, advice, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, aShTaka % Location : doc\_z\_misc\_general % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : November 9, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhavabandhamuktyashtakam ..}## \itxtitle{.. bhavabandhamuktyaShTakam ..}##\endtitles ## ekaM dvitIyarahitaM sadabAdhitaM cha sachchitsvarUpamiti yachChrutishIrShapUgaiH | jegIyate sakalalokavivartabhUtaM tadbhAvayAmi satataM bhavabandhamuktyai || 1|| annAsumAnasamukhaprakR^itI~njagAda koshAnChrutiryadavabodhakR^ite.atra pa~ncha | sarvAntaraM bhR^igumunipravareNa dR^iShTaM tadbhAvayAmi satataM bhavabandhamuktyai || 2|| AnAshakena tapasA bahudakShiNena yaj~nena dAnanichayAchChrutipAThatashcha | ichChanti vettumiha yaddharaNIsurAgryA\- stadbhAvayAmi satataM bhavabandhamuktyai || 3|| kashchidvipashchidiha saMsR^itisaukhyavA~nChAM santyajya sadgurumupetya kR^ipApayo.abdhim | vij~nAya tadvachanataH khalu modate ya\- ttadbhAvayAmi satataM bhavabandhamuktyai || 4|| prANAnniyamya tu mano hR^idayAravinde bhrUgahvare shirasi vA praNidhAya samyak | dhyAyanti yatparagurorvachanAnusArA\- ttadbhAvayAmi satataM bhavabandhamuktyai || 5|| yajjAgradAdisamaye dhR^itavishvamukhya\- nAmAtanoti bahirantaravastusevAm | suptAvabodhasahitasya sukhasya bhoktR^i tadbhAvayAmi satataM bhavabandhamuktyai || 6|| vAgAdayaHsvaviShayeShu charanti yena sa~nchoditAH prabhuvareNa yathA subhR^ityAH | tatsarvakAryakaraNavyavahArasAkShi sa~nchintayAmi satataM bhavabandhamuktyai || 7|| sa.nnyasya karmanichayaM cha tada~NgabhUtaM sUtraM shikhAM cha punarapyabalAdirAgam | bodhAya yasya yatate parishuddhachitta\- stadbhAvayAmi satataM bhavabandhamuktyai || 8|| padyAShTakaM paThati yo.arthavibodhapUrvaM sa~nchintayannanudinaM pratipAdyavastum | bhaktyA yutaH kaluShadUranijAntara~Nga\- stasyAchirAddhi bhavitA bhavabandhamuktiH || 9|| iti shR^i~Ngeri shrIjagadguru shrIsachchidAnandashivAbhinavanR^isiMha\- bhAratIsvAmibhiH virachitaM bhavabandhamuktyaShTakaM sampUrNam | ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}