% Text title : Bhaje Bharatam % File name : bhajebhAratamdivyadesham.itx % Category : misc, sanskritgeet % Location : doc\_z\_misc\_general % Author : Dr. Ramakant Shukla % Proofread by : Mandar Kulkarni % Acknowledge-Permission: Dr. Ramakant Shukla, Devavani Parishad, Delhi % Latest update : May 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhaje Bharatam ..}## \itxtitle{.. bhaje bhAratam ..}##\endtitles ## सदाज्ञानविध्वंसकारी मनोज्ञः समालोक्यते यत्र वाणी\-विहारः । विधत्ते स्वमित्रं च यः प्राणिमात्रं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 1॥ कुटुम्बं धरित्री दया यस्य मित्रं मनुष्यत्वसेवा यदीयोऽस्ति धर्मः । असत्यं च शत्रुः समस्तेऽपि लोके भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 2॥ प्रजातन्त्ररक्षा यदीयं हि लक्ष्यं तितिक्षा यदीयास्ति संसारगीता । तथैवार्जवं यस्य वित्तं वरेण्यं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 3॥ स्वकीयां बुभुक्षां पिपासां नियम्य सदा रक्षिता येन भीताः प्रपन्नाः । यमाहुर्विदग्धास्तथा शान्तिदूतं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं सुदा भारतं दिव्यदेशम् ॥ 4॥ न मम्लौ यदीयं मुखं निःस्वतायां विमूढं चित्तं च वित्तोपलाभे । सदा दानशीलश्च यो याचकेभ्यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 5॥ स्फुरद्रत्नसङ्काशविद्वद्वरेण्यैः समाराधिसानेक शास्त्रैश्च शिष्यैः । गभीरैश्च चित्तैः सदालङ्कृतो यो । भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 6॥ क्वचिज्जाह्नवी तुङ्गवीचिः प्रसन्ना क्वचिद्भानु जागोमतीव्यासशिप्राः । क्वचिन्नर्मदायौवनश्रीः यदन्तो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 7॥ क्वचिद्वीरपुञ्जः समुत्साहधीरः क्वचिन्नेतृवर्गः प्रजोद् बोधरक्तः । क्वचिच्छीलवान् यत्र सङ्घो मुनीनां भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 8॥ क्वचिद्विज्ञगोष्ठी क्वचिच्छास्त्रचर्चा क्वचित्काव्यसन्ध्या क्वचिन्नाट्यवेला । क्वचिद्गीतिगानं च यस्य स्वभावो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 9॥ कला कालिदासस्य बाणस्य वाणी रवीन्द्रस्य गीतिर्विवेकस्य वाणी । लता\-तानसेन\-स्वरा यत्र मुग्धाः भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 10॥ निवासः सतामाश्रयः सद्गुणानां जरामृत्युहीनः प्रकृत्या विलासः । तथा सच्चिदानन्दसेवापरो यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 11॥ धनं विद्यतेऽध्यात्म्यसंज्ञं यदीयं जगद्दुःखसङ्घातविध्वंसदक्षम् । कला यस्य चेतोहरा भान्ति लोके भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 12॥ कलाज्ञानविज्ञानवाणिज्यशोधै\- स्तथा कल्पनाभावनातर्कबोधैः । त्रिलोक्यां त्रिकाले प्रभाभासुरो यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 13॥ अतीतं भविष्यत्तथा वर्तमानं जगत्प्रेरणादायकं वै यदीयम् । चतुर्वर्गसिद्धिं दिशन् यः प्रसिद्धो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 14॥ पवित्रैर्व्रतैरुत्सवैस्तीर्थसङ्घै\- स्तथा दर्शनज्ञानचारित्र्यपुञ्जैः । नवाभिः कथाभिस्समृद्धश्च योऽस्ति भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 15॥ क्षिपन्नैपलं भास्करं चार्यभट्टं हसन्\-bhAkha.DAbhA\-नरौरा\-मिषेण । भिलाई\-बुकारोस्वनैर्यश्च गर्जन् भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 16॥ 883 क्वचिच्चञ्चलायाः नवीनैर्विलासैः क्वचिच्छारदायास्तथा शुक्लहासैः । सदा नूतनो मोदते राजते यो । भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 17॥ क्वचिद्राजनी तेर्वितानैः प्रपूर्णः । क्वचिद्गृध्रगोमायु संवादपूर्णः क्वचिद्यश्च साहित्य सङ्गीत पूर्णः भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 18॥ क्वचिच्चाटुकारैः क्वचिन्मानवित्तैः क्वचिन्मित्रघातैः क्वचिद्भीत चित्तैः । क्वचित्सिंहनादैश्च यश्चित्रवर्णो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 19॥ नितान्तं विहीनः कदाचित्तु यः स्याद् गृहस्फोटकैर्दस्युभिः षिड्गसङ्घैः । तथा वञ्चकैस्तस्क रैर्भ्रष्टकृत्यैः भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 20॥ बलात्कारहत्यापहारप्रहाराः अशिक्षावधूदाहभिक्षाप्रचाराः कदाचित्तु लुप्ताः भविष्यन्ति यस्मात् (अवश्यं विलुप्ता भविष्यन्तिं यस्मात्)| भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 21॥ \ldq{}मदीयः स्वदेशः\rdq{} , \ldq{}प्रियं भारतं मे\rdq{} \ldq{}मदीया प्रिया मातृभूमिः पवित्रा\rdq{} | इतीत्थं त्रिलिङ्ग्यां जनैर्गीयते यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 22॥ न यत्राङ्कुशः कस्यचिद्वाचि शक्यो न वा कार्यजाते, न वा चित्तवृत्तौ । विनीतोऽपि यः स्वाभिमानव्रतोऽस्ति भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 23॥ मदीया परिच्छिन्नवाणी यदीयान् अशेषान् विशेषान् यथार्थं प्रगातुम् । अशक्तास्त्यशक्तास्त्यशक्तास्ति नूनं भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 24॥ अहो यस्य लोकोत्तरैः स्तोत्रपुञ्जैः रमाकान्तशुक्लोऽपि धन्योऽद्य जातः । विदग्धाशिषां राशिभिर्लाल्यते च भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 25॥ न यत्रास्तु कश्चिद्बुभुक्षापरो ना न वा वासहीनो न वासोविहीनः । न वा शोषितः क्वापि केनापि कोऽपि भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 26॥ प्रणम्यः प्रणम्यो मया यः स्वदेशः सदा कीर्तनीयः सदा वन्दनीयः । सदा वर्धतां मोदतां राजतां यो भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 27॥ उपेक्ष्येत नो यत्र वैदुष्यपुञ्जो न वै वर्धतां यत्र दारिद्र्यपुञ्जः । तथा दुर्बलाघात आस्तां न यत्र भजेऽहं मुदा भारतं तं स्वदेशम् । भजे तं मुदा भारतं दिव्यदेशम् ॥ 28॥ जय भारतभूमे ! (संस्कृतकाव्यम्) रचना \- DA.c\. रमाकान्त शुक्लः ## Proofread by Mandar Kulkarni \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}