भज वेदमतम्

भज वेदमतम्

अयि मानव सभ्य श‍ृणु प्रिय हे भव जागरितं कुरु मानविकम् । निजमानसिकं त्यज दुष्टतरं चिरशान्तिपथं भज वेदमतम् ॥ १॥ श्रुतिसम्मतशाश्वतसारतरं स्मृतिगौरववर्द्धनगौरवरम् । भुवि धर्मसहायकभक्तियुतं चिरशान्तिपथं भज वेदमतम् ॥ २ ॥ मखनिर्जितसौख्यमपूर्वकरं मधुहोमविशेषणसारधरम् । घृतपायसपिष्टकहव्यधृतं चिरशान्तिपथं भज वेदमतम् ॥ ३॥ त्रिदशालयसाधककर्मगुणं गुणवैदिकभूसुरसारलितम् । चरमं परमं वरदानयुतं चिरशान्तिपथं भज वेदमतम् ॥ ४॥ स्तवमन्त्रमहार्णवसूक्तरतं बहुतन्त्रविशोधितसाक्ष्यधृतम् । करुणामयशाश्वतनित्यनुतं चिरशान्तिपथं भज वेदमतम् ॥ ५॥ मुनिचोदितदिव्यदृशा चरमं परमं विनिवेदितधर्मधनम् । खिलमानवसम्बलकारुणिकं चिरशान्तिपथं भज वेदमतम् ॥ ६॥ परमेश्वरवैभवभूमितलं शुभशङ्खनिनादितपापहरम् । गुरुपावकमुज्ज्वलमास्यगतं चिरशान्तिपथं भज वेदमतम् ॥ ७॥ कृतकर्मफलं फलति प्रतिमं प्रतिवत्सरयज्ञसमाचरितम् । शुभवैदिकमन्त्रमहाध्वनितं चिरशान्तिपथं भज वेदमतम् ॥ ८॥ इति भज वेदमतं (अष्टकं) सम्पूर्णम् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Bhaja Vedamatam
% File name             : bhajavedamatam.itx
% itxtitle              : bhaja vedamatam chirashAntipathaM
% engtitle              : Bhaja Vedamatam
% Category              : misc, pradIptakumArananda, sanskritgeet, advice, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda 
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : February 3, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org