% Text title : bhUmiriyaM balidAnasya % File name : bhUmiriyaMbalidAnasya.itx % Category : misc, sanskritgeet % Location : doc\_z\_misc\_general % Author : पं\. दिगम्बर अनन्त पण्ढरपुरे\, घोडनदी\, पुणे % Description/comments : From Sharada Magazine, Pune, January 1967, % Latest update : May 19, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bhUmiriyaM balidAnasya ..}## \itxtitle{.. bhUmiriyaM balidAnasya ..}##\endtitles ## इहिन्दी \ldq{}आओ बच्चो तुम्हें दिखाए झाँकी हिंदुस्थानकी\rdq{} संस्कृतानुवाद एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य\, तेजो भारतवर्षस्य अस्य मृत्तिका शिरसा वन्द्या भूमिरियं बलिदानस्य वन्दे मातरं\, वन्दे मातरम् ॥ अस्य0॥ ध्रु0॥ उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः पश्यत गङ्गायमुनातीरं परं पावनं भूलोके स्थाने स्थाने यद्दिव्यत्वं नैव सुराणामपि नाके एकमेव तत्स्थानं चैतद् देवानामवतारस्य ॥ अस्य0॥ 1॥ रजपूतानामेतत्स्थानं खड्गे येषामभिमानः धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः अत्रैवासीत्प्रतापवीरो विश्वेऽस्मिन्यो बहुमान्यः शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः रजः सुपूतं वीरपदाब्जै स्थानं चैतद् देशस्य ॥ अस्य0॥ 2॥ वङ्गोऽयं यद्धरणी हरिता मनोहारिणी सर्वत्र निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र रामकृष्ण\-गौराङ्ग\-विवेकानन्द\-प्रमुखाः यत्राऽऽसन् अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्राऽऽसन् जन्मभूरियं \ldq{}नेताजि\rdq{} ति प्रख्यातस्य सुभाषस्य ॥ अस्य0॥ 3॥ इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी भूपोऽभूत् यस्य भवानी\-करवालेन म्लेच्छानां संहारोऽभूत् स्थाने स्थाने पर्वतभागे सामथ्र्याग्निः प्रकटोऽभूत् घोषो \ldq{}हर हर महादेव\rdq{} इति बाले बाले प्राविरभूत् कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य ॥ अस्य0॥ 4॥ भक्तिमानयं दक्षिणदेशो गोदा\-कृष्णा\-परिपुष्टः गगनस्पर्धित\-शिल्पकलान्वित गोपुरबालैर्विभूषितः अत्र विद्यते सुजनस्थानं सीतापति\-पद\-परिपूतं अत्र शङ्कराचार्या वन्द्याः केरलभागे सम्भूताः विजयनगर\-साम्राज्यमिहासीत्ख्यातं हिन्दूधर्मस्य ॥ अस्य0॥ 5॥ संस्कृतानुवादकः पं\. दिगम्बर अनन्त पण्ढरपुरे\, घोडनदी\, पुणे ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}