% Text title : Bharatavarsha Varnanam % File name : bhAratavarShavarNanam.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : ब्रह्माण्डमहापुराणम् . वायुप्रोक्तं पूर्वभागः . अनुषण्गपादः - 2. अध्यायः 16 % Latest update : November 12, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bharatavarshavarnanam in Brahmandamahapurana ..}## \itxtitle{.. ब्रह्माण्डमहापुराणान्तर्गते भारतवर्षवर्णनम् ..}##\endtitles ## सूत उवाच \- एवमेव निसर्गो वै वर्षाणां भारते शुभे । दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः ॥ 1॥ ऋषिरुवाच \- यदिदं भारतं वर्षं यस्मिन्स्वायम्भुवादयः । चतुर्दशैते मनवः प्रजासर्गेऽभवन्पुनः ॥ 2॥ एतद्वेदितुमिच्छामस्तन्नो निगद सत्तमः । एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः ॥ 3॥ अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः । इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् ॥ 4॥ उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् । वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा ॥ 5॥ भरणाच्च प्रजानां वै मनुर्भरत उच्यते । निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम् ॥ 6॥ इतः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ 7॥ भारतस्यास्य वर्षस्य नव भेदान्निबोधत । समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ 8॥ इन्द्र द्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान् नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ॥ 9॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात् ॥ 10॥ आयतो ह्याकुमार्य्या वै चागङ्गाप्रभवाच्च वै तिर्यगुत्तरविस्तीर्णः सहस्राणि नवैव तु ॥ 11॥ द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः । पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ 12॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ॥ 13॥ तेषां संव्यवहारोऽत्र वर्त्तते वै परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ 14॥ सङ्कल्पः पञ्चमानां च ह्याश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ॥ 15॥ यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते । कृत्स्नं जयति यो ह्येनं संराडित्यभिधीयते ॥ 16॥ अयं लोकस्तु वै संराडन्तरिक्षं विराट् स्मृतम् । स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात् ॥ 17॥ सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुलपर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ 18॥ विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः । तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः ॥ 19॥ अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः । मन्दरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा ॥ 20॥ कोलाहलः ससुरसो मैनाको वैद्युतस्तथा । वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः ॥ 21॥ तुङ्गप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च । पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा ॥ 22॥ श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा । अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वल्पोपजीविनः ॥ 23॥ तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः । पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती ॥ 24॥ शतद्रुश्चन्द्र भागा च यमुना सरयूस्तथा । इरावती वितस्ता च विपाशा देविका कुहूः ॥ 25॥ गोमती धूतपापा च बुद्बुदा च दृषद्वती । कौशिकी त्रिदिवा चैव निष्ठीवी गण्डकी तथा ॥ 26॥ चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः । वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च ॥ 27॥ वर्णाशा नन्दना चैव सदानीरा महानदी । पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि ॥ 28॥ क्षिप्रा ह्यवन्ति च तथा पारियात्राश्रयाः स्मृताः । शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ॥ 29॥ मन्दाकिनी दशार्णा च चित्रकूटा तथैव च । तमसा पिप्पला श्येना करमोदा पिशाचिका ॥ 30॥ चित्रोपला विशाला च बञ्जुला वास्तुवाहिनी । सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः ॥ 31॥ ऋक्षवत्सम्प्रसूतास्ता नद्यो मणिजलाः शिवाः । तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी ॥ 32॥ वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती । तोया चैव महागौरी दुर्गा वान्नशिला तथा ॥ 33॥ विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः । गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला ॥ 34॥ तुङ्गभद्रा सुप्रयोगा बाह्या कावेर्यथापि च । दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः ॥ 35॥ कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती । नद्योऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः ॥ 36॥ त्रिसामा ऋषिकुल्या च बञ्जुला त्रिदिवाबला । लाङ्गूलिनी वंशधरा महेन्द्र तनयाः स्मृताः ॥ 37॥ ऋषिकुल्या कुमारी च मन्दगा मन्दगामिनी । कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ 38॥ तास्तु नद्यः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः । विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥ 39॥ तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः । तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ॥ 40॥ शूरसेना भद्रकारा बोधाः सहपटच्चराः । मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः ॥ 41॥ गोधा भद्राः कलिङ्गाश्च मागधाश्चोत्कलैः सह । मध्यदेश्या जनपदाः प्रायशस्तत्र कीर्त्तिताः ॥ 42॥ सह्यस्य चोत्तरान्तेषु यत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ 43॥ तत्र गोवर्द्धनं नाम पुरं रामेण निर्मितम् । रामप्रियाथ स्वर्गीया वृक्षा दिव्यास्तथौषधीः ॥ 44॥ भरद्वाजेन मुनिना तत्प्रियार्थेऽवरोपिताः । अतः पुरवरोद्देशस्तेन जज्ञे मनोरमः ॥ 45॥ बाह्लीका वाटधानाश्च आभीरा कालतोयकाः । अपरान्ताश्च सुह्माश्च पाञ्चलाश्चर्ममण्डलाः ॥ 46॥ गान्धारा यवनाश्चैव सिन्धुसौवीरमण्डलाः । चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः ॥ 47॥ शका भद्राः कुलिन्दाश्च पारदा विन्ध्यचूलिकाः । अभीषाहा उलूताश्च केकया दशमालिकाः ॥ 48॥ ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु । काम्बोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः ॥ 49॥ अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः । लमकास्तालशालाश्च भूषिका ईजिकैः सह ॥ 50॥ एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत । अङ्गवङ्गाश्चोलभद्राः किरातानां च जातयः ॥ तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा ॥ 51॥ झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च ॥ 52॥ अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः । ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः ॥ 53॥ समन्तराः प्रावृषेया भार्गवा गोपपार्थिवाः । प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः ॥ 54॥ मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः । अथापरे जनपदा दक्षिणापथवासिनः ॥ 55॥ पण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च । सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः ॥ 56॥ माहराष्ट्रा महिषिकाः कलिङ्गश्चैव सर्वशः । आभीराश्च सहैषीका आटव्या सारवास्तथा ॥ 57॥ पुलिन्दा विन्ध्यमौलीया वैदर्भा दण्डकैः सह । पौरिका मौलिकाश्चैव अश्मका भोगवर्द्धिनाः ॥ 58॥ कोङ्कणाः कन्तलाश्चान्ध्राः कुलिन्दाङ्गारमारिषाः । दाक्षिणाश्चैव ये देशा अपरांस्तान्निबोधत ॥ 59॥ सूर्य्यारकाः कलिवना दुर्गालाः कुन्तलैः सह । पौलेयाश्च किराताश्च रूपकास्तापकैः सह ॥ 60॥ तथा करीतयश्चैव सर्वे चैव करन्धराः । नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः ॥ 61॥ सहकच्छाः समाहेयाः सह सारस्वतैरपि । कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह ॥ 62॥ इत्येते अपरान्ताश्च शृणुध्वं विन्ध्यवासिनः । मलदाश्च करूषाश्च मेकलाश्चोत्कलैः सह ॥ 63॥ उत्तमानां दशार्णाश्च भोजाः किष्किन्धकैः सह । तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ 64॥ तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह । अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः ॥ 65॥ एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः । अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ 66॥ निहीरा हंसमार्गाश्च कुपथास्तङ्गणाः शकाः । अपप्रावरणाश्चैव ऊर्णा दर्वाः सहूहुकाः ॥ 67॥ त्रिगर्त्ता मण्डलाश्चैव किरातास्तामरैः सह । चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ॥ 68॥ कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च । तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः ॥ 69॥ ॥ इति ब्रह्माण्डमहापुराणे भारतवर्षवर्णनम् ॥ ॥ ब्रह्माण्डमहापुराणम् । वायुप्रोक्तं पूर्वभागः । अनुषङ्गपादः \- 2| अध्यायः 16 \- भारतवर्णनम् ॥ ## .. ब्रह्माण्डमहापुराणम् . वायुप्रोक्तं पूर्वभागः . अनुषङ्गपादः - 2. अध्यायः 16 - भारतवर्णनम् .. Notes: Brahmāṇḍa Mahā-Purāṇa ##brahmANDa mahApurANa##; in this chapter has the description about the subcontinent and Karmabhūmi ##karmabhUmi ## - Bhāratavarṣa ##bhAratavarSha ## and it's nine main zones - including the hills, mountains and rivers that span the land. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}