% Text title : Bharatavarshanukirtanam in Brahmapurana % File name : bhAratavarShAnukIrtanambrahmapurANa.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : brahmapurANam . svayambhvRRiShisaMvAde % Latest update : November 19, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bharatavarshanukirtanam in Brahmapurana ..}## \itxtitle{.. ब्रह्मपुराणान्तर्गते भारतवर्षानुकीर्तनम् ..}##\endtitles ## ब्रह्मोवाच \- शृणुध्वं मुनयः सर्वे यद्वो वक्ष्यामि साम्प्रतम् । पुराणं वेदसम्बद्धं भुक्तिमुक्तिप्रदं शुभम् ॥ 1॥ पृथिव्यां भारतं वर्षं कर्मभूमिरुदाहृता । कर्मणः फलभूमिश्च स्वर्गं च नरकं तथा ॥ 2॥ तस्मिन्वर्षे नरः पापं कृत्वा धर्मं च भो द्विजाः । अवश्यं फलमाप्नोति अशुभस्य शुभस्य च ॥ 3॥ ब्राह्मणाद्याः स्वकं कर्म कृत्वा सम्यक्सुसंयताः । प्राप्नुवन्ति परां सिद्धिं तस्मिन्वर्षे न संशयः ॥ 4॥ धर्मं चार्थं च कामं च मोक्षं च द्विजसत्तमाः ॥ प्राप्नोति पुरुषः सवै तस्मिन्वर्षे तु संयतः ॥ 5॥ इन्द्राद्याश्च सुराः सर्वे तस्मिन्वर्षे द्विजोत्तमाः । कृत्वा सुशोभनं कर्म देवत्वं प्रतिपेदिरे ॥ 6॥ अन्येऽपि लेभिरे मोक्षं पुरुषाः संयतेन्द्रियाः । तस्मिन्वर्षे बुधाः शान्ता वीतरागा विमत्सराः ॥ 7॥ ये चापि स्वर्गे तिष्ठन्ति विमानेन गत ज्वराः । तेऽपि कृत्वा शुभं कर्म तस्मिन्वर्षे दिवं गताः ॥ 8॥ निवासं भारते वर्ष आकाङ्क्षन्ति सदा सुराः । स्वर्गापवर्गफलदे तत्पश्यामः कदा वयम् ॥ 9॥ मुनय ऊचुः \- यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् । पापाय वा सुरश्रेष्ठ वर्जयित्वा च भारतम् ॥ 10॥ ततः स्वर्गश्च मोक्षश्च मध्यमं तच्च गम्यते । न वान्यत्र च मर्त्यानां भूमौ कर्म विधीयते ॥ 11॥ तस्माद्विस्तरतो ब्रह्मन्नस्माकं भारतं वद । यदि तेहि दयाऽस्मासु यथावस्थितिरेव च ॥ 12॥ तस्माद्वर्षमिदं नाथ ये वाऽस्मिन्वर्षपर्वताः । भेदाश्च तस्य वर्षस्य ब्रूहि सर्वानशेषतः ॥ 13॥ ब्रह्मोवाच \- शृणुध्वं भारतं वर्षं नवभेदेन भो द्विजाः । समुद्रान्तरिता ज्ञेयास्ते समाश्च परस्परम् ॥ 14॥ इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् । नाग द्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ 15॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानाञ्च साहस्रं द्वीपोऽयं दक्षिणोत्तरः ॥ 16॥ पूर्वे किराता यस्याऽऽसन्पश्चिमे यवनास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शुद्धाश्चात्र स्थिता द्विजाः ॥ 17॥ इज्यायुद्धवणिज्याद्यैः कर्मभिः कृतपा वनाः । तेषां सद्व्यवहारश्च एभिः कर्मभिरिष्यते ॥ 18॥ स्वर्गापवर्गहेतुश्च पुण्यं पापं च वै तथा । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ 19॥ विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ 20॥ विस्तारोच्छ्रयिणो रम्या विपुलाश्चित्रसानवः । कोलाहलः स वैभ्राजो मन्दरो दर्दलाचलः ॥ 21॥ वाताध्वगो दैवतश्च मैनाकः सुरसस्तथो । तुङ्गप्रस्थो नागगिरिर्गोधनः पाण्डुराचलः ॥ 22॥ पुष्पगिरिर्वैजयन्तो रैवतोऽर्बुद एव च । ऋष्यमूकस्तु गोमन्थः कृतशैलः कृताचलः ॥ 23॥ श्रीपर्वतश्चकोरश्च शतशोऽन्ये च पर्वताः ॥ तैर्विमिश्रा जनपदा म्लेच्छाद्याश्चैव भागशः ॥ 24॥ तैः पीयन्ते सरिच्छ्रेष्ठास्ता बुध्यध्वं द्विजोत्तमाः । गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथाऽपरा ॥ 25॥ यमुना शतद्रुर्विपाशा वितस्तैरावती कुहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ 26॥ विपाशा देविका चक्षुर्निष्ठीवा गण्डकी तथा । कौशिकी चाऽऽपगा चैव हिमवत्पादनिःसृताः ॥ 27॥ देवस्मृतिर्देववती वातघ्नी सिन्धुरेव च । वेण्या तु चन्दना चैव सदानीरा मही तथा ॥ 28॥ चर्मण्वती वृषी चैव विदिशा वेत्रवत्यपि । शिप्रा द्रवन्ती च तथा पारियात्रानुगाः स्मृताः ॥ 29॥ शोणा महानदी चैव नर्मदा सुरथा क्रिया । मन्दाकिनी दशार्णा च चित्रकूटा तथाऽपरा ॥ 30॥ चित्रोत्पला वेत्रवती करमोदा पिशाचिका । तथाऽन्याऽतिलघुश्रोणी विपाशा शैवला नदी ॥ 31॥ समेरुजा शक्तिमती शकुनी त्रिदिवा क्रमुः । ऋतपादप्रसूता वै तथाऽन्या वेगवाहिनी ॥ 32॥ शिप्रा पयोष्णी निर्विन्ध्या तापी चैत्र सरिद्वरा । वेणा वैतरणी चैत्र सिनीवाली कुमुद्रती ॥ 33॥ तोया चैव महागौरी दुर्गा चान्तःशिला तथा । विन्ध्यपाद प्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ 34॥ गोदावरी भीमरथी कृष्णवेणा तथाऽऽपगा । तुङ्गभद्रा सुप्रयोगा तथाऽन्या पापनाशिनी ॥ 35॥ सह्यपाद विनिष्क्रान्ता इत्येताः सरितां वराः । कृतमाला ताम्रपर्णी पुष्पवत्युपलावती ॥ 36॥ मलयादिसमुद्भूताः पुण्याः शीतजलास्त्विमाः । पितृसोमर्षि कुल्या च वञ्जुला त्रिदिवा च या ॥ 37॥ लाङ्गलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । सुविकाला कुमारी च मनुगा मन्दगामिनी ॥ 38॥ क्षया पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः । सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्गाः ॥ 39॥ विश्वस्य मातरः सर्वाः सर्वाः पापहराः स्मृताः । अन्याः सहस्रशः सन्ति क्षुद्रनद्यो द्विजोत्तमाः ॥ 40॥ प्रावृट्कालवहाः सन्ति सदा कालवहाश्च याः । मत्स्याः कुमुदमाल्याश्च ऋतुलाः काशिकोशलाः ॥ 41॥ (मत्स्या मुकुटकुल्याश्च कुन्तला काशिकोशलाः) ॥ 41॥ अन्धकाश्च कलिङ्गाश्च मशकाश्च वृकैः सह । मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ 42॥ सह्यस्य चोत्तरे यस्तु यत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ 43॥ गोवर्धनपुरं रम्यं भार्गवस्य महात्मनः । वाहीकराटधानाश्च सुतीराः कालतोयदाः ॥ 44॥ अपरान्ताश्च शूद्राश्च बाहिकाश्च सकेरलाः । गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः ॥ 45॥ शतगुहाः कलिङ्गाश्च पारदा हरिभूषिकाः । माठराश्चैव कनकाः कैकेया दम्भमालिकाः ॥ 46॥ क्षत्त्रियोपदे शाश्च वैश्यशूद्रकुलानि च । काम्बोजाश्चैव विप्रेन्द्रा बर्बराच सलौकिकाः ॥ 47| वीराश्चैव तुषाराश्च पह्लवाधायता नराः । आत्रेयाश्च भरद्वाजाः पुष्कलाश्च दशेरकाः ॥ 48॥ लम्पकाः शुनशोकाश्च कुलिका जाङ्गलैः सह । औषध्यश्चलचन्द्राश्च किरातानां च जातयः ॥ 49॥ तोमरा हंसमार्गाश्च काश्मीराः करुणास्तथा । शूलिकाः कुहकाश्चैव मागधाश्च तथैव च ॥ 50॥ एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥ अन्धा वामङ्कुराकाश्च वल्लकाश्च मखान्तकाः ॥ 51॥ तथाऽपरेऽङ्गा वङ्गाश्च मलदा मालवर्तिकाः । भद्रतुङ्गाः प्रतिजया भार्याङ्गाश्चापमर्दकाः ॥ 52॥ प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । मल्ला मगधका नन्दाः प्राच्या जनपदास्तथा ॥ 53॥ अथापरे जनपदा दक्षिणापथवासिनः ॥ पूर्णाश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ 54॥ ऋषिका मुषिकाश्चैव कुमारा रामठाः शकाः । महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ 55॥ आभीराः सह वैशिक्या अटव्याः सरवाश्च ये । पुलिन्दाश्चैव मौलेया वैदर्भा दण्डकैः सह ॥ 56॥ पौलिका मौलिकाश्चैत्र अश्मका भोजवर्धनाः । कौलिकाः कुन्तलाश्चैव दम्भका नीलकालकाः ॥ 57॥ दाक्षिणात्यास्त्वमी देशा ह्यपरान्तान्निबोधत । शूर्पारकाः कालिधना लोलास्तालकटैः सह ॥ 58॥ इत्येते ह्यपरान्ताश्च शृणुध्वं विन्ध्यवासिनः । मलजाः कर्कशाश्चैव मेलकाश्चोकैः सह ॥ 59॥ उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह । तोषलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ 60॥ तुम्बुरास्तु चराश्चैव यवनाः पवनैः सह । अभया रुण्डिकेराश्च चर्चरा होत्रधर्तयः ॥ 61॥ एते जनपदाः सर्वे तत्र विन्ध्यनिवासिनः । अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ 62॥ नीहारास्तुषमार्गाश्च कुरवस्तुङ्गणाः खसाः । कर्णप्रावरणाश्चैव ऊर्जा दर्घाः सकुञ्चकाः ॥ 63॥ चित्रमार्गा मालवाश्च किरातास्तोमरैः सह । कृतत्रेता दिकश्चात्र चतुर्युगकृतो विधिः ॥ 64॥ एवं तु भारतं वर्ष नवसंस्थानसंस्थितम् । दक्षिणे परतो यस्य पूर्वे चैव महोदधिः ॥ 65॥ हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः । तदेतद्भारतं वर्ष सर्वबीजं द्विजोत्तमाः ॥ 66॥ ब्रह्मत्वममरेशत्वं देवत्वं मरुतां तथा । मृगयक्षाप्सरोयानिं तद्वत्सर्प सरीसृपाः ॥ 67॥ स्थावरणां च सर्वेषामितो विप्राः शुभाशुभैः । प्रयान्ति कर्मभूर्विप्रा नान्या लोकेषु विद्यते ॥ 68॥ देवानामपि भो विप्राः सदैवैष मनोरथः । भारतं भवमाप्स्यामो देवत्वात्प्रच्युताः क्षितौ ॥ 69॥ मानुष्यं कुरुते यत्तु तन्न शक्यं सुरासुरैः । तत्कर्म निरतैस्तैस्तु तत्कर्मक्षपणोन्मुखैः ॥ 70॥ न भारतसमं वर्षं पृथिव्यामस्ति भो द्विजाः । यत्र विप्रादयो वर्णाः प्राप्नुवन्त्याभिवाञ्छितम् ॥ 71॥ धन्यास्ते भारते वर्षे जायन्ते ये नरोत्तमाः । धर्मार्थकाममोक्षाणां प्राप्नुवन्ति महाफलम् ॥ 72॥ प्राप्यते यत्र तपसः फलं परमदुर्लभम् । सर्वदानफलं चैव सर्व यज्ञफलं तथा ॥ 73॥ तीर्थयात्राफलं सम्यक् गुरुसेवाफलं तथा । देवताराधनफलं गार्हस्थ्ये चैव यत्फलम् ॥ 74॥ यत्र देवाः सदा हृष्टा जन्म वाञ्छन्ति शोभनम् । नानावतफलं चैव नानाशास्त्रफलं तथा ॥ 75॥ अहिंसादिफलं सम्यक्फलं सर्वाभिवाञ्छितम् । ब्रह्मचर्यफलं चैव स्वाध्यायेन च यत्फलम् ॥ 76॥ यत्फलं वनवासेन संन्यासेन च यत्फलम् । इष्टापूर्तफलं चैव तथाऽन्यच्छुभकर्मणाम् ॥ 77॥ प्राप्यते भारते वर्षे न चान्यत्र द्विजोत्तमाः । कः शक्नोति गुणान्वक्तुं भारतस्याखिलान्द्विजाः ॥ 78॥ एवं सम्यङ्मया प्रोक्तं भारतं वर्षमुत्तमम् । सर्वपापहरं पुण्यं धन्यं बुद्धिविवर्धनम् ॥ 79॥ य इदं शृणुयान्नित्यं जपेद्वा नियतेन्द्रियः । सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 80॥ ॥ इति ब्रह्मपुराणे भारतवर्षानुकीर्तनम् ॥ ॥ ब्रह्मपुराणम् । स्वयम्भ्वृषिसंवादे भारतवर्षानुकीर्तनम् ॥ (भारतखण्डप्राशस्त्यर्णनम्, तत्स्थगिरिनदीनां वर्णनम्, तदन्तर्गतानानाविधदेशवर्णनम्, तन्माहात्म्यफलकथनञ्च) ## .. ब्रह्मपुराणम् . स्वयम्भ्वृषिसंवादे भारतवर्षानुकीर्तनम् .. (भारतखण्डप्राशस्त्यर्णनम्, तत्स्थगिरिनदीनां वर्णनम्, तदन्तर्गतानानाविधदेशवर्णनम्, तन्माहात्म्यफलकथनन्च) Notes: Brahma Purāṇa ##brahma purANa##; in this chapter has the description about Bhāratavarṣa ##bhAratavarSha ## as one of it’s subcontinent that is constituted of Nine Parts viz. Indradvīpa ##इन्द्रद्वीप##, Kaśerumān ##कशेरुमान्##, Tāmraparṇa ##ताम्रपर्ण##, Gabhasti ##गभस्ति##, Saumya ##सौम्य##, Gāndharva ##गान्धर्व##, Varuṇa ##वरुण##, Nāga ##नाग##, and Bhārata ##bhArata##. Seven Principal Mountain Ranges, i.e. Kulaparvata ##kulaparvata ## include: Mahendra ##mahendra##, Malaya ##malaya##, Sahya ##sahya##, Śuktimata ##shuktimata##, Ṛkṣa ##R^ikSha##, Vindhya ##vindhya##, Pāriyātra ##pAriyAtra##. Several regions, climes, rivers and their tributaries are outlined. The chapter numbering in the referenced publications varies. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}