भारतवन्दना १

भारतवन्दना १

ज्ञान विज्ञान-सन्दोहा, कान्ति-शान्ति-स्वरूपिणीम् । अमरा भारती देवी, वन्दे मातरमन्वहम् ॥ षष्टि-कोटि-नरैर्युक्ता, द्विषष्टि कोटि-हस्तकाम् । गुणिभिः श्रमिभिर्जुष्टा, वन्दे मातरमन्वहम् ॥ बङ्ग-पञ्चनदैहृद्याम्, असमोत्कल-शोभिनीम् । कश्मीर-राजस्थानाढ्या, वन्दे मातरमन्वहम् ॥ मध्योत्तर-प्रदेशाभ्यां, विहारेण च भास्वतीम् । गुजरैस्तमिलं कान्ता, वन्दे मातरमन्वहम् ॥ केरलेनान्ध्रकेणेष्टा, हिमाचल-मनोरमाम् । महाराष्ट्रेण सन्दीप्ता, वन्दे मातरमन्वहम् ॥ कर्णाट-गीत-सङ्गीता, हरियाणा-विभास्वराम् । मेघालयेन संहृष्टा, वन्दे मातरमन्वहम् ॥ त्रिपुरा-मणिपूर्भ्यां च, सिक्खिमेन मनोहराम् । नागालैण्ड गुणैर्रम्या, वन्दे मातरमन्वहम् ॥ स्वच्छ-कीर्ति-सुधा-सिक्ता, विद्वन्मौक्तिक-मालिनीम् । वीराङ्गनां-यशः-शुभ्रा, वन्दे मातरमन्वहम् ॥ ज्ञान-विज्ञान-सम्पुष्टैः, राष्ट्रोत्थान-परायणे । क्रान्ति-दूतैः स्तुता हृद्या, वन्दे मातरमन्वहम् ॥ रोग-शोक-भय क्रोधं-दुःख-दारिद्र्य-नाशिनीम् । सर्वज्ञा देवजुष्टा ता, वन्दे मातरमन्वहम् ॥ Proofread by Mandar Mali
% Text title            : Bharata Vandana 1
% File name             : bhAratavandanA1.itx
% itxtitle              : bhAratavandanA 1 (rAShTragItAnjaliH)
% engtitle              : bhAratavandanA 1
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org