% Text title : BhAratam Atmanirbharam % File name : bhAratamAtmanirbharam.itx % Category : misc, sanskritgeet, hkmeher % Location : doc\_z\_misc\_general % Author : Harekrishna Meher meher.hk at gmail.com % Transliterated by : Harekrishna Meher % Proofread by : Harekrishna Meher % Description/comments : Svasti-Kavitanjalih (Sanskrit Gitikavya) % Acknowledge-Permission: Dr. Harekrishna Meher % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bharatam Atmanirbharam ..}## \itxtitle{.. bhAratamAtmanirbharam ..}##\endtitles ## अस्माकमेतस्य पवित्र\-धाम्नो विख्यात\-नाम्नः प्रिय\-भारतस्य । श्रुतं चिरं सांस्कृतिकं महत्त्वं व्यक्तं हि देशात्मबलं जगत्याम् ॥ 1॥ आस्माकीनं भारतं जन्मभूमिः पूज्यं सर्वैः भारतं कर्मभूमिः । तस्यामेवं स्वावलम्बो विधेयः स्वीयोद्योगैः सौख्यराशिः प्रदेयः ॥ 2॥ अर्थोऽस्ति मूलं खलु जीविकाया ध्यानं प्रदेयं सुतरां तदर्थम् । नार्थं विना जीवनमस्ति सार्थं मूल्यं यतोऽर्थस्य महत् प्रशस्यम् ॥ 3॥ गृहे कुटुम्ब\-प्रतिपोषणार्थं सन्त्यर्थलाभाय जनाः कृतोद्यमाः । कृत्वा निशाहं नितरां परिश्रमं वित्तं स्वयोग्यं समुपार्जितुं क्षमाः ॥ 4॥ श्रमस्य मूल्यं भवतीह नाल्पं जानाति कर्मी निज\-मर्मगाथाम् । क्षेत्रेष्वनेकेषु जनः श्रमस्य वै सम्यक् प्रकुर्याद् विनियोगमेवम् ॥ 5॥ न सर्वदाऽन्योपरि निर्भरत्वं काम्यं हि लोके विविधे प्रसङ्गे । स्वात्मावलम्बी लभते स्वबुद्ध्या मोदं प्रतोषं द्रविणं च गौरवम् ॥ 6॥ याच्ञा परेषां पुरतो न शोभना हस्त\-प्रसारस्तनुते स्वदीनताम् । तदात्मनैवात्मन इष्ट\-साधनं कुर्याद् यथाशक्ति जनो विवेकवान् ॥ 7॥ धर्मो हि कर्माचरणं स्वकीयं तत्रैव चित्तं सुनिवेशयेन् नरः । स्वकर्म\-सक्तिः खलु गौरवावहा स्वकर्मयोगः सततं शुभास्पदम् ॥ 8॥ ज्ञान\-कर्म\-भक्तिमार्ग\-माध्यमेन निश्चितं स्वावलम्बशीलता हि भारते विराजताम् । हार्दिकी सहायता सुगीयतां परस्परं नूतनं चिरन्तनं स्वभारतं विराजताम् ॥ 9॥ स्वनिर्भरत्वे निज\-देश\-मुद्राः स्थास्यन्ति नूनं निज\-देशमध्ये । स्वदेशि\-वस्तु प्रति लोक\-चित्तं भवेत् समाकर्षितमेव नित्यम् ॥ 10॥ वैदेशिकं वस्तु विहाय कार्यः स्वदेशि\-वस्तु\-व्यवहार एवम् । अर्थव्यवस्था सुदृढा ततो भवेत् स्वनिर्भरत्वे सति भारते नः ॥ 11॥ उद्योग\-संस्था बृहती भवेन् नवा क्षुद्रापि देशे विविधा भविष्यति । जना नियुक्तिं सुतरां लभेरन् स्वल्पे च शिल्पेऽप्यथवा विशाले ॥ 12॥ आवश्यकीं चार्थ\-सहायतां वै कर्त्तुं सयत्नाः प्रिय\-सर्वकाराः । स्वेच्छानुसारं ह्यनुकूलमिष्टं चेष्यन्ति कार्यं निज\-देशवासिनः ॥ 13॥ देशे स्वके नागरिका हि भारते प्राप्स्यन्ति सामर्थ्यमुपार्जनार्थम् । अनेन वृद्धिं निज\-कर्मदक्षता याता स्वकार्येषु जनस्य कुर्वतः ॥ 14॥ त्यक्त्वा स्वराज्यं समुपार्जनार्थं गन्तव्यमन्यत्र न भावि जीवितुम् । स्थित्वा स्वराज्ये प्रतिभां विकाशयन् जनो भवेद् वै गृहे चात्मनिर्भरः ॥ 15॥ भवेत् समेषां सहभागिता मिथः परस्परं सम्भविता सहायता । केन्द्रस्य राज्यस्य च सर्वकाराः सर्वे सहाया भवितार एवम् ॥ 16॥ जनाः प्रकामं स्वयमेव कौशलं कार्ये स्वदेशे विविधे लभेरन् । अभीष्ट\-कर्मादिषु सन्नियुक्ताः स्वीयावलम्बं गमितारो नन्दिताः ॥ 17॥ \-\- रचयिता \: DA.c हरेकृष्ण\-मेहेरः ## Copyright Dr.Harekrishna Meher \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}