भारतजनताऽहम्

भारतजनताऽहम्

अभिमानधना विनयोपेता शालीना भारतजनताऽहम् । कुलिशादपि कठिना कुसुमादपि सुकुमारा भारतजनताऽहम् ॥ १॥ निवसामि समस्ते संसारे मन्ये च कुटुम्बं वसुन्धराम् । प्रेयः श्रेयः च चिनोम्युभयं सुविवेका भारतजनताऽहम् ॥ २॥ विज्ञानधनाऽहं ज्ञानधना साहित्यकला-सङ्गीतपरा । अध्यात्मसुधातटिनी-स्नानैः परिपूता भारतजनताऽहम् ॥ ३॥ मम गीतैर्मुग्धं समं जगत्, मम नृत्यैर्मुग्ध समं जगत् । मम काव्यैर्मुग्धं समं जगत्, रसभरिता भारतजनताऽहम् ॥ ४॥ उत्सवप्रियाऽहं श्रमप्रिया, पदयात्रा-देशाटन-प्रिया । लोकक्रीडासक्ता वर्धेऽतिथिदेवा, भारतजनताऽहम् ॥ ५॥ मैत्री मे सहजा प्रकृतिरस्ति, नो दुर्बलतायाः पर्यायः । मित्रस्य चक्षुषा संसारं, पश्यन्ती भारतजनताऽहम् ॥ ६॥ विश्वस्मिन् जगति गताहमस्मि, विश्वस्मिन् जगति सदा दृश्ये । विश्वस्मिन् जगति करोमि कर्म, कर्मण्या भारतजनताऽहम् ॥ ७॥ लेखकः - श्रीमान् रमाकान्तशुक्लःभारतजनताऽहं
% Text title            : bhAratajanatAham
% File name             : bhAratajanatAham.itx
% itxtitle              : bhAratajanatAham abhimAnadhanA vinayopetA (ramAkAntashuklavirachitam)
% engtitle              : bhAratajanatAham
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : RamAkAnta Shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : NCERT Book
% Indexextra            : (Text, Video)
% Acknowledge-Permission: Sanskrit Promotion Foundation https://www.samskritpromotion.in
% Latest update         : September 7, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org